Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 138
________________ श्रीभगवन्नामकौमुदी। ११६ विशेषादयोऽङ्गत्वेन स्मर्यन्ते ततः कथं निरपेक्षं नामोच्चारणं पापक्षय. हेतुः?तत्राह-ये पुनरिति।नतु पापेति।पाप जयस्तु देशकालाद्यपेक्षपु. रश्चरणसंस्कृतानामपि नामात्मकमन्त्राणामुच्चारणादेवेत्यर्थः । विशिष्टमिष्टं मोक्षः। ___ अथ वा जपस्यैवैते धर्मा न तु कीर्तनस्य; अन्योहि जपोऽन्यच्च कीर्तनं भिन्नविषयत्वात्तयोः, तत्र मन्त्रोचारणं जपः, नामोचारणं तु कीर्तनं, मन्त्रोऽपि नाम सः; यः स्वरादिविशिष्टो देवताप्रकाशको वर्णसमुदायः, विशिष्टदेवताबाचकं तु पदमात्रं नाम, ___"क जपो वासुदेवेति मुक्तिबीजमनुत्तममि"त्यत्र तु कीत्तनमेव जपशब्देनोच्यते संवुड्यन्तत्वाद्वासुदेवशब्दस्य, श्रीमद्वादशाक्षरविवक्षायां हि चतुर्थ्यन्तेन तेन भवितव्यम् । ननु जपगता एव धर्मा देवतासामान्यात्कीर्तनेऽतिदिश्यन्ते श्रीविष्णुधर्मचक्राङ्कितस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्रकरो यत इति देशकालशौचानामनपेक्षणीयत्वप्रतिपादनादेव केवलश्रुतिविरोधाच ? +ननु कीर्तनेऽपि श्रूयन्ते धाः नक्तं दिवा च गतभीर्जितनिद्र एकोनिईन्छ ईक्षितपथो मितभुक् प्रशान्तः । यद्यच्युते भगवति खमनो न सज्जे नामानि तद्रतिकराणि पठेदलनइति ? सत्यं श्रूयन्ते; ते तुमोक्षसाधनस्य कीर्तनस्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160