Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 143
________________ १२४ प्रकाशसहिता सिद्धयाथात्म्यं, स्तोतार; श्रौतैस्तान्त्रिकैः पौराणिकैः पौरुषेयैर्वा स्तुध्वमिति विपरिणामः, न चैवमेव स्तोतव्यमिति कश्चिदस्ति नियमः, यथा विद यथा जानीथ तथा स्तुध्वं मन्त्रः स्तुध्वमिति भावः, ततश्च जनुषा पिपर्त्तन छान्दसस्तनबादेशः कर्मकत्तु व्यत्ययश्च जनुषा जन्मना पिपर्त्तन पिपृत पूर्यध्वं जन्मनः पूर्ति प्रामत जन्मानि समापयतेति भावः, अथ वा तं देवं जनुषा पिपर्तन खच्छन्दचरितेन बहुविधेन जन्मना पूरयत मत्स्याद्यवतारैरन्वितं वर्णयतेत्यर्थः। अथैवमपि मयं स्तोतुमसमर्थाः, अस्य भगवतः श्रीमन्नामाप्याविवक्तन सदा कीर्तयत, हे विष्णो व्यापक ! ते महः प्रकाशं त्वत्खरूपप्रकाशिकांसुमतिं शोभनां मतिं भजामहे इति, अत्रापि व्यत्ययः भजामह इति ब्रह्मविद्यामाशासानाः कीर्तयतेत्यर्थः, ततश्चापवर्गफलकज्ञानसाधनत्वमेवापवर्गसाधनत्वं कीर्सनस्य, मन्त्रोऽप्ययं विधायको भविष्यति, विधिशक्तिर्न मन्त्रस्य नियोगेनापनीयते । खतो विधास्यति ह्येष नियोगात् स्मारयिष्यतीति न्यायेन । एवमन्येऽपि नाममन्त्रस्यैव पुरुषार्थसाधनत्वद्योतका मन्त्राः सन्त्यनेकशः"कस्य नूनं कतमस्यामृतानांमनामहे चारु देवस्य नाम"। "सदा ते नाम खयशो विवक्मि” । "भूरि नाम मनामहे" इत्यादयः, तेषां च तैस्तैरसाधारणैरमृतानां प्रथमस्ये. त्यादिभिर्लिङ्गभगवद्विषयत्वमाकाशस्तल्लिङ्गादिति न्यायेन पुरुषार्थसाधनत्वं च नानो ज्ञानद्वारेणैवाभिप्रेतं पूर्वेण समानार्थत्वात्। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160