Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
१२८
प्रकाशसंहिता मपि तजातिस्मरणवैराग्यभूतदयाऽऽदिगुणोपेतत्वान्मोक्षानुकूलमेवेति न तदारम्भकस्य कर्मणो निवृत्तौ प्रयतते भक्तिः। जयविजययोश्च वैकुण्ठवासिनोरपि ब्रह्मविदवमानादधःपतनं, ब्रह्मविदवमानजनितं हि दुरितंदुरत्ययं भगवदुपासनेनापि भगवद्भक्तावमानजनितं. च, प्रपञ्चितं चैतत्ततीयस्कन्धे
सोऽहं भवत्समुपलब्धसुतीर्थकीर्तिश्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृतिमित्यादिना, नवमे चाम्बरीषोपाख्यानेअहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ! साधुभिर्ग्रस्तहृदयो भक्तभक्तजनप्रियइत्यादिना । अमतत्वं मोक्षः। गतभोत्वादयो “नक्तंदिवा च गतभीर्जितनिद्र एक"इत्यादिपूर्वोदाहृतश्लोकोक्ताः । यथा कथं चिज्जिन्हाऽङ्गनमागता. दित्युक्तं सौरपुराणेतिहासेन द्रढ़यति अतएवेति । किमादीति । किं केन कथमित्यपेक्षितैः फलकरणेतिकर्तव्यतांऽशैः पूर्णः प्रत्ययो विधाने समर्थः इत्यर्थः। सत्येति । "सत्यं ब्रयाद्वैयं कुर्यात्प्राङ्मुखोऽन्नान्यनीते"त्या. दयः। स्वरूपकथनेऽपि पापक्षयसाधनत्वमस्त्येवेत्याह-प्रमाणान्तरेति। अनधिगतमबाधितमिति हेतुगर्भ विशेषणद्वयम् । नन्विति। मिलिताना. मेतत्सामर्थ्य प्रत्येक वेति विकल्पार्थः । नरकसृष्टेरानर्थक्यं परिहरतिदग्धेऽपोति । श्रावृत्तनामकीर्तने तर्हि कथं नरकपातस्तत्राह-न चेति । नामकीर्तनावृत्तिशून्यानामुत्तरकाले पापाचाराणां नरकपात इति भावः । तत्रोदाहरणमाह-अतएवेति । प्रतिबद्धोऽपरोक्षानुभवो यस्य तस्य भाबस्तत्त्वम् अत्यन्तसमुत्पन्नं भगवदुपासनं यस्य तस्य भाव. स्तत्त्वम्। नन्वावय॑माना हरिभक्तिः कथं मृगासक्तिं नोन्मूलयेत् ? तत्राह-अथ वेति । भवद्भ्यः समुपलब्धा सुतीर्थरूपा कीर्तिर्येन सः । स्वबाहुमिन्द्रमपि; इति सनकादीन्प्रति भगवद्वाक्यम्।
वेनस्य तु भगवन्निन्दाप्रतिबद्धसामर्थ्य सकृत्कीर्तन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160