Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवनामकौमुदी।
૨૨૭ त्यादिविधिना विरोधाद्, न ह्यवशेन समस्तानामुच्चारणंसंभवति, अथ व्यस्तानां; तत्रापि किं सर्वेषामेव; उत केषां चिदेव ? तत्र यदि सर्वेषामपि नरकस्टष्टेरानर्थक्यंप्रसज्येत; न ह्यजातिबधिरस्य कस्याप्येतत्संभाव्यते यन्नामसहस्रमध्ये किं चिदपि कदा चिदपि कथं चिदपि न शृणोति न गृह्णाति, अपिच यदि सर्वेषांसमानं सामर्थ्यम् एकेनैव पुरुषार्थसिद्धरन्येषामानर्थक्यं प्रसज्ज्येत, अन्यच्च समानमहिम्नां नाम्नां समाहारे तन्महिम्नामपि समा. हाराद् एकस्य श्रीरामनाम्नो मामसहस्रसाम्याभिधानंनावकल्पते, न हि प्रदीपसहस्रस्य यावान् प्रकाशः तावानेकस्य प्रदीपस्य भविष्यति, सामथ्यस्य च वैषम्ये तु भवत्येव, यावत् स्खलु खद्योतसहस्रस्य तेजस्तावदेकस्यापि प्रदीपस्य, अथ केषां चिदेव; तर्हि
सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यच्चाभिरुचितं नाम तत्सर्वार्थेषु योजयेदिति
श्रीविष्णुधर्मगतवचनविरोधः, अन्येषामानर्थक्यं. च तदवस्थमेवेति ?
अत्राभिधीयते-सर्वेषामपि भगवन्नाम्नां प्रत्येकमेतादृशं सामर्थ्य, न च नरकसृष्टेरानर्थक्यं, दग्धेऽपि कथंचित्प्राचीने पाप्मनि तदुत्तरकालभाविभिरंहोभिर्मह. दवमानश्च नरकपातस्यापि संभवाद्, न चावृत्तिगुणकमेव कीर्तनं सर्वस्यापि भविष्यतीति कश्चिदस्ति नियमः, अत एव भरतदेवस्थापि ऋषभदेवेनानुगृहातस्थापि प्रतिबद्धापरोक्षानुभवत्वाद् अन्तरायैरत्यन्तसमुच्छिन्नभगवदुपासनत्वाच्च तदुत्तरकालभाविना मृगासक्तिरूपेण कर्मणा निकृष्टदेहारम्भः, अथ वा मृगत्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160