Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नाम कौमुदी |
१२५
छान्दसइति । पितृतेति वक्तव्ये पिपर्त्तनेति छन्दसि भवति । कर्मेति । जन्म पूर्यतामिति कर्मकर्तृप्रयोगे कर्तव्ये जनुषेति करणत्वनिर्देशो व्यत्यस्तः छान्दसः । फलितमाह-ब्रम्हेति । ननु मन्त्रस्यास्य कथं विधायकत्वं तत्राह - मन्त्रोऽपीति । नियोगो विनियोगः । यथा वसन्ताय कपिञ्जलानालभेतेति मन्त्रोऽपि विधायकोऽपीति । कथमेतेषां - परमात्मविषयत्वं ? तत्राह तेषां चेति । प्रथमे मन्त्रे - " अग्नर्वयं प्रथमस्यामृतानामिति पूर्वपादो भगवद्विपयत्वे लिङ्गम् । द्वितीये "न ते गिरो अपि मृष्येतुरस्य न सुष्टुतिमसुर्यस्य विद्वानि "ति वाङ्मनसागो. चरत्वे लिङ्गम् । तृतीये " मर्त्ता श्रमर्त्यस्य ते" इति पूर्वपादोक्ते लिङ्गम् । श्राकाशइति । " श्रस्य लोकस्य का गतिरित्याकाश इति होबाचे"त्यत्राकाशशंद्वो ब्रम्हपरः । सर्वाणि ६ वा इमानि भूतान्याकाशादेब समुत्पद्यन्तइति ब्रम्हणो लिङ्गादित्यर्थः ।
"प्रतत्ते श्रद्य शिपिविष्ट ! नामार्थः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके" इत्यादिषु स्पष्टमेव भगवद्विषयत्वम् । श्रस्यार्थः-शिपिः शरीरं, - हे शिपिविष्ट अन्तर्यामिन् ! तत्प्रसिद्धं ते तव नाम प्रशंसामि प्रकर्षेण कीर्त्तयामि, यद्यप्युत्तमपुरुषोऽयं विधिशक्तिप्रतिबन्धकस्तथाऽपि मन्त्र - लिङ्गकल्पितो विधिः स्मृतानां मूलमभिप्रेयते, कीर्त्तनस्य फलमाह - श्रार्य इति, श्रेष्ठ इत्यर्थः, वयुनानि सामर्थ्यानि नाम्नस्तवैव वा विद्वान् जानमित्यर्थः श्रनेन तत्रैव प्रवृत्तिहेतुरुक्तः । उत्तरार्धे त्वा त्वांगृणामि स्तोम तवसं महान्तम् मतव्यानल्पोऽहं क्षयन्तं निवसन्तमस्य रजसो लोकस्य पराके परे पारइत्यर्थः । ननु नामकीर्त्तनस्य क्रियारूपस्य कथं मोक्षसाधनत्वं ? तत्राह - पुरुषार्थेति । पूर्वेण तमु स्तोतार इत्यनेन । पुराणवाक्यं च
यावज्जीवं प्रणवमथ वाऽऽवर्त्तयेद्रुद्रियं वा यजुर्वेदं वसतिमथ वा वारणस्यां विदध्यात् । हित्वा लज्जां कलिमलकुलच्छेदकानीरयेद्वा विष्णोर्नामान्यनिशममृतत्वाप्तिरेषा चतुर्थेति, बाराणसीवासस्य तारकब्रह्मबोधद्वारेणामृतत्वप्राप्तिसाधनत्वं काशीखण्डादिषु प्रसिद्धं तत्समभिव्याहारा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
,

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160