Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नाम कौमुदी |
१२३
ध्यानि स्तवाः प्रगीतवाक्यसाध्यानि स्तोत्राणीति वैदिकस्तोत्रस्य तादृशत्वाद्, श्रथ वा स्तवा गुणकीर्त्तनानि, स्तोत्रैरिति ग्रन्थनामधेयम् । तेषामुच्चावचत्वं दर्शयति - पौराणैः प्राकृतैरिति । उच्चावचत्वं प्राकृतविशेषणं वा, तच्च कर्तृकृतं, भगवद्गुणकीर्त्तनस्य स्वरूपेणोच्चावचत्वामावाद, ग्रन्थकृतस्योश्चावचत्वस्य पौराणैः प्राकृतैरित्यनेनैव सिद्धत्वात्, सर्वथाऽपि प्राकृतानां कण्ठरवेण विधानम् । किं च विष्णुपुराणादौ वैद्यस्य भगवति त्वंकथाऽऽदिभिद्वेषं विदधतोऽपि भगवत्प्राप्तिः श्रूयते, न चासौ संस्कृतवाक्यैरेव भगवद्वेषं विदध इति प्रमाणमस्ति तस्माद्यथा कथं चिद्भगवद्गुणानुवादो विहित एव, अन्यथा पौराणिकानां - प्राकृतवाक्यैरर्थकथनाचारो बाध्येत । श्रत एव गोपीरधिकृत्यः
यासां हरिकथोद्गीतं पुनाति भुवनत्रय
मित्युक्तं श्रीभागवते । श्रत एव तच्छ्रवणमपि विहितमेव भगवत्स्मा. रकत्वात् । तत्स्मरणस्य "चापवित्रः पवित्रो वे" त्यादिवाक्यैः पापक्षयहेतुत्वप्रतिपादनात् । श्रत एव " ग्राम्यगीतं न शृणुयादिति वाक्ये भगवद्गीतं तु शृणुयादेवेत्युक्तं श्रीधरस्वामिभिः, श्रतश्च प्राकृतवाक्यै - रहर्निशं परनिन्दाऽऽदि कुर्वन्तो ये प्राकृतवाक्यैर्भगवद्गुणानुवादमकर्तव्यं निरूपयन्ति तेषां भगवदनुरागाभाव एवापराध्यतीत्यलमतिविस्तरेण ।
स्तुतिस्तु श्रीमन्मन्त्रराजेन मन्त्रान्तरैर्वा नामभिर्व्वा, नाम्नां च सर्वेषामेव श्रुतिसंमतत्यात्, "तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भ जनुषा पिपर्त्तन । श्रस्य जानन्तो नाम चिद्विविक्तन महस्ते विष्णो सुमतिं भजामहे " इति,
श्रूयते दीर्घतमसो वाक्यमेतद्, अस्यार्थः - उकारः छन्दः पूरणार्थः, हे जानन्तः ! स्वार्थकुशला जनास्तं देवम्, अस्ति कश्चिदीश्वर इत्याबालगोपालप्रसिद्धं; पूर्व्यं पुरातनंसर्व्वस्याधिष्ठानमधिष्ठातारं च तस्य गर्भम् उपनिषदस्तज्जन्यज्ञानस्य वा जठरे वर्त्तमानम् ; औपनिषदसिद्धान्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160