Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 141
________________ १२२ प्रकाशसहिता साधारण्यं समानफलत्वम् । नन्वेवमपि मन्त्रराजेनैव स्तुतिरेवंफ लिका स्याद् ? नेत्याह-स्तुतिस्त्विति । तत्र हेतुमाह-नानामिति । दीर्घतमा मन्त्रस्यर्षिः। तच्छद्वार्थमाह-अस्तीति । अधिष्ठानमुपा. दानम् । अधिष्ठातारं कर्तारम् । औपनिषदा वेदान्तिनः । विपरिणामो. विध्यर्थत्वेन व्याख्यानात् । ननु गुणकीर्तनं सर्वाधिकारमुच्यते न च वैदिकैर्मन्त्रैः सर्वे गुणकीर्तनं कत्तुं शक्नुवन्ति ? तत्राह-न चैवमेवेति । श्रौतैर्वैदिकैः। तान्त्रिकैरागमिकैः। पौरुषेयैः संस्कृतैः प्राकृतैश्च। न च प्राकृतानामपशद्वत्वान्न म्लेच्छतवा इति निषेधविषयत्वं ? विहिते निषेधाप्रवृत्तेः । न च विहितत्वासिद्धिः ? यथा विद तथा स्तुध्वमि. त्यनेनैव संस्कृतानभिज्ञान्प्रति विहितत्वात्। न च मन्त्रत्वादविधायकत्वं? मूलकृतैवानुपदं निराकरिष्यमाणत्वात् । न चैतावता संस्कृतानभिज्ञानां प्राकृतेन परमेश्वरगुणानुवादेऽनधिकार इति वाच्यम् ? यथा विदेत्यस्य विधेः संकोचप्रसङ्गात् । तथा हि श्रुतिस्मृति. पुराणादिषु भगवद्गुणानुवादः कर्तव्य इति विधिः सुप्रसिद्धः। तत्र करणाकाझायां सामर्थ्याज जिव्हा संबध्यते तत्र चाधिकारोकाहायांसामर्थ्यान्मनुष्यमात्राधिकारत्वं, विशेषग्राहकमानाभावाच्च । न च संस्कृतवाक्यैरिति व चिच्छूयते सामर्थ्यात्तु संस्कृतप्राकृतसाधारणवाक्यमात्रमन्वेति । न च म्लेच्छतवै, म्लेच्छो ह वा एष यदपशब्द इति निषेधादर्थासंस्कृतवाक्यैर्गुणानुवादः कर्त्तव्य इति वाच्यं ? निषेधो. हिप्राप्तिमपेक्षते, प्राप्तिश्च रागतो विधितश्च, तत्र प्राकृतवाक्यैर्भगवद्गु णानुवादो न रागतः प्राप्तो भोजनवद् दृष्टफलत्वाभावाद्, विधितः प्राप्तत्वे सिद्धं नः समोहितं तत्र निषेधाप्रवृत्तः, विहितनिषिद्धत्वे विक. ल्पापत्तेः षोडशिग्रहणवत् पक्षे विहितत्वसिद्धः। न च यथा कथं चिद्भगवद्गुणानुवादो लोकपूज्यताहेतुरिति रागतः प्राप्तिरिति शङ्कनीयं ? तथा सति । संस्कृतवाक्यैरपि भगवद्गुणानुवादस्याविहितत्वापत्तेः। अग्निहोत्राद्यनुष्ठानस्यापि तत्वाञ्च, सवत्र पूजाविधाषु गीतवाद्यादिविधानाच, यथा अन्नाद्यगीतवाद्यानि पर्वणि स्पुरुतान्वहमित्येकादशस्कन्थे,' तत्रैव पूजाप्रकरणे स्तवैरुश्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपीति प्राकृतानामेव कण्ठरवेण गृहीतत्वाच्च । अत्र स्तवस्तोत्रयोभँदो विशदीक्रियते-पौराणैः प्राकृतैरिति, यद्वाऽप्रगीतवाक्यसा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160