Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी।
१३१ रित्यर्थः । सांकेत्यादीति । "सांकेत्यं पारिहास्यं वे"त्यादिश्लोको. क्तनामग्रहणे प्रवृत्तिनियमो नास्त्यनियतनिमित्तत्वादित्यर्थः । कथं. वैद्यकेऽपि सुकरदुष्करयोर्विकल्पाभिधानं ? तत्राह-तत्रेति । ततश्च. सुकरदुष्करयोरपि नामकीर्तनस्मार्तप्रायश्चित्तयोर्विकल्प उपपद्यत. इति भावः।
अत्र यत् कैश्चिदुच्यते-एकापूर्वप्रयुक्तमनेकमेकदृष्टम्पकारं कुर्वत् विकल्प्यते यथा व्रीहियवादयः, स्मार्तपौराणयोः पुनरपूर्व भेदाददृष्टार्थत्वाच न विकल्पइति ?
तत्र च वक्तव्यं-विकल्पनिराकरणेन किमनयोः समुच्चयः साध्यते किंवा व्यवस्था किं वाऽन्यतरस्यासाधनत्वं ? समुच्चयव्यवस्थे तावन्निराकृते, अन्यतरस्यासाधनत्वेऽपि तावन्नामकीर्तनस्य नासाधनत्वं तत्परत्वात्पुराणानाम् , अतः स्मात्तस्यासाधनत्वमेव परिशिष्यते, न च तस्याप्यसाधनता, एकापूर्वप्रयुक्तानामेव विकल्पइति नियमाभावात्, लौकिकानामश्चशिबिकाऽऽदीनामपि गमने विकल्पदर्शनाद्, भावार्थभेदेऽपि दाहच्छे. दादीनां चिकित्सायां, न च दृष्टार्थानामेव विकल्पः, अदृष्टार्थयोरपि ग्रहणाग्रहणयोस्तदर्शनाद्, अथ तत्र विरुद्धसमुच्चयायोगाद्विकल्पः ? तीहापि निरपेक्षसाधनसमुच्चयायोगाद्विकल्प एव । अपि च-अनेकापूर्वप्रयुक्तानामपि क्रममुत्तयर्थानां शाण्डिल्यदहरादिविद्यानां विकल्पो दृश्यते, न च वाचनिकोऽसाविति वाच्यं,वाऽऽदीनामश्रवणात् , तस्मात्तुल्यार्थत्वमेव विकल्पे प्रयोजकं; नान्यद्, न च दर्शपौर्णमासज्योतिष्टोमादिसाध्यस्वर्गभेदवदेवस्य पापस्य विनाशव्यक्तिभारोऽस्ति, येन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160