Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 100
________________ श्रीभगवन्नामकौमुदी | मनागवलोकन खर्व्वीकृतमदनगर्ध्वो मुग्धमृगलाञ्छनशेखरः शंकरो वा, तावपि श्रुतिपुराणवाक्यैः कर्णाभ्यर्णमवतीर्णौ वा; अभिनयैरभिनयप्रतिभानमार्गमनुसरन्तौ वा मज्जन्मकर्माभिनयइत्येतदर्थमेवाभिनयनस्य विहितत्वाद् । उद्दीपनविभावास्तु विलसदमलमरकतमणिमरीचिमञ्जरीपिञ्जरालिभ्रान्तिभूमयो निर्यन्मकरन्दबिन्दुजालजम्बालितगगनाङ्गनाः परिमलतर्पितपवनातिथयस्तरुणतुलसीवन वीथ्यः, मुरमथनरथाङ्गलाञ्छनच्छटापरिष्वङ्गसुव्यङ्ग्यसौभाग्यश्रेणिश्रीमद्गोपीचन्दनविदलानि, प्रसिद्ध सकला भरण सौन्दर्य्य सर्व्वस्ववश्च न चणा नयनाह्लादिन्यो नलिनाक्षमालाश्व, हरनयनदहनदग्धसहचरस्मर विरहशुष्कावशिष्टकतिपयकलस्य कलावतः कलाभरचूर्णचय इव धवलिन्ना बहिरन्तस्तमसो तिरो दधानंमनोमुकुर मण्डलीमुज्ज्वलां विदधद् भासुरं भसितं,सकल पुरुषार्थ संपत्सुरलताबीजश्रेणीश्रियो रुद्राक्षमालाश्व, हरिदिनहरयामिनीमहोत्सवादयश्च । अनुभावाव्यभिचारिणश्च भरतादिमुनिमनीषिताएव न पुनरिहाभिनवाः सर्व्वेषां चैतेषामुदाहरणानि श्रीभागवते स्फुटतरमुपलभ्यन्ते; पुराणान्तरेषु च केषां चित्, तत्रालम्बनविभावस्य च - स्वयं त्वसाम्यातिशयस्त्रयधीशः खाराजलक्ष्म्याप्त समस्तकामः । वलिं हरद्भिश्चिर लोकपालैः किरीटकोट्यर्हितपादपीठः ॥ इत्यादि । उद्दीपनविभावस्य च - ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat ८१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160