Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 128
________________ श्रीभगवन्नामकौमुदी। १०६ संदेहे । अपक्तिभेद-इति । अवैषम्यमित्यर्थः। कैमुत्येति । अज्ञानादपि नामकोर्त्तने पापक्षयो भवति किमुत ज्ञानपूर्वक इति विवक्षायामित्यर्थः। अगदमोषधम् । साध्यवैकल्यमेवाह-न होति । साधिकारमिति । सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरितिवाक्ये नामोच्चारणस्य पापक्षयफलसंबन्धात्मकोऽधिकारः प्रतिपाद्यत इत्यर्थः। तावताकि ? तत्राह-नचेति।वैरूप्यमिति। पापक्षयोद्देशेन नामोच्चारणं विधीयते, तदुद्देशेन चाभिधेयज्ञानात्मकगुणविधाममित्ये. कस्य नामोच्चारणस्योपादेयत्वोद्देश्यत्वविधेयत्वानुवाद्यत्वगुणत्वप्रधा. नत्वमिति विरुद्धत्रिकद्वयापत्तिरित्यर्थः। श्रभिधेयज्ञानाभावे कथं नामोचारणे प्रवृत्तिः? तत्राह प्रवृत्तिरपोति । स्वविषयो नामोच्चारणम् । नामीपरमात्मा । नाप्यधिकारेति । अभिधेयज्ञानवानधिकारीत्यपि नेत्यर्थः। मानाभावादेवेति भावः । विधाद्वयमिति । अनुतप्ताननुतप्तकृतं नामकी. निमित्यर्थः । इह = नामोच्चारणे । प्राप्तिरिष्टस्य हानमनिष्टस्य तदर्थानित्यर्थः। द्वितोयो = लिङाद्यर्थः। पावनत्वं पापक्षयसाधनत्वं, ततश्चा. त्माश्रयनेत्यर्थः। स्वमहिम्नेति । नामकीर्तनमहिनेत्यर्थः। फलितमाहस्वमहिम्नैवेति । अंहसां पापानाम् । उच्चाटनमभावः । अतएव श्रद्धाऽऽ. दीनामप्युच्चाटनमित्यनुषङ्गः। मिहिरः सूर्यः । अवयवानुवादानामिति । "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेनपुनातो"त्यादीनां "वैश्वा. नरं द्वादशकपालं निर्वपेदि"त्येतद्विधिविहितयागार्थवादत्वं यथा; तथेत्यर्थः। प्रबन्धेन = विस्तरेण । अनुतप्तस्य सकृन्नामोच्चारणमितरस्यासकृदिति ब्यवस्था । ननु तर्हि कथमनुतापमावृत्तिं चाभिदधद्वाक्यजातंव्याख्येयम् ? व्याख्यायते-कृते पापेऽनुताप इत्यस्य तावत्पापक्षयसाधनं कीर्तनमित्येतावानेवार्थः, तथा हि-प्रायश्चित्तशब्दस्तावत्कीर्तने न मुख्यः, ___ "प्रायो नाम तपः प्रोक्तं चित्तं निश्चयउच्यत" इति व्याख्यानाद्, न च कीर्तनं तयोरन्यतरदुभयं वा, अतोगौणोऽयं, यथा प्रायश्चित्तं हितसाधनं; तथेदमपि, हितं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160