Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी।
१०७ नन्वर्थवादाविधिः श्रेयान् , तत्र श्रेयान् यत्र गुणवादः प्रसज्येत, इह पुनरर्थवादत्वेऽपि यथार्थवाद एवेति नायं न्यायः, अपि च बहुतराणां खरसत एव प्रतीयमानंप्रमाणान्तरैरविरुद्धमनधिगतमुपयुक्तमर्थमनुवाद्य; द्वित्राणांवा विधित्वं कल्प्यतां सर्वेषां च स्वं स्वमर्थमजहतामर्थवादत्वमिति मीमांसायामपङ्क्तिभेद एव श्रेयान् , अपि च कैमुत्यविवक्षायां दृष्टान्ता नोपपद्यन्ते
अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् । संकीर्तितमघं पुंसां दहत्येधो यथाऽनलः ।। यथाऽगदं वीर्यतममुपयुक्तं यदृच्छया। अजानतोऽप्यात्मगुणान् कुय्योन्मन्त्रोऽप्युदाहृतः॥ हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकइत्यादयः, साध्यवैकल्पाद्, न हि तेषु कैमुत्यमस्ति; अपितु ज्ञानाज्ञानयोः साधारण एव साधनभावः, अपि च
"नारायणेत्येतजगाद चतुरक्षरं" "हरिरित्यक्षरद्वयमि"ति वदन् शब्द एव विवक्षितोनार्थानुसंधानमित्यभिसंधत्त, अन्यच्च " यतस्तद्विषया मतिरि" त्यादौ न विधिः कल्पयितुं शक्यते, साधिकारं हीदं वाक्यं, न च साधिकारे वाक्ये गुणविधिमनुमन्यन्तेन्यायविदः, वैरूप्यंहि तदा प्रसज्येत, प्रवृत्तिरपि स्वविषयज्ञानापेक्षिणी न पुनर्नामिज्ञानापेक्षिणी, तस्मान्नज्ञानमङ्ग कीर्तनस्य,नाप्यधिकारहेतुः । यदप्युक्तम्-अनुतप्ताननुतप्तभेदेन सकृत् कृतमावर्तितं च कीर्तनं व्यवस्थितमिति; तदपि नातीवाभिप्रेतं, तथा हि-विधाद्वयमप्येतत् किं विधिसामर्थ्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160