Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
१०६
प्रकाशसहिता ___नन्वपिशद्वयोगे तात्पर्यमन्यत्र स्याद् अतात्ययविषये बाधकाभावसव्यपेक्षमेव प्रामाण्यम्, एषां च बाधकस्य विद्यमानत्वान्न प्रामाण्यमिति ? इदमसाधु । ज्ञानाख्यगुणविधायकं हि तस्य बाधकं न च यतस्तद्विषया मतिरित्यादेविधायकत्वम् , उपपत्त्यर्थवादो ह्यसौ सर्वानर्थनिबर्हणी ब्रह्मविद्यामुत्पादयतः पापनिहरणे कियान् प्रयास इति, "नाम स्वस्त्ययनं हरे" रिति खस्तिशद्धन मोक्षोऽभिधीयते, स्वस्तीत्यविनाशिनामेति नैरुक्ताः, मोक्षसाधनत्वं च न विधीयते पदार्थशक्तरविधेयत्वात् , किन्तु सिद्धमेव सङ्कीर्त्यते श्रुतसाध्यत्वोपपत्यर्थ, तद्वदत्रापि । ___ दर्शितं कीर्तनकर्तव्यताबोधकं प्रमाणं; तन्न प्रमाणमिति शङ्कतेनन्विति । अभिधेयज्ञानस्याङ्गत्वे न प्रमाणमिति परिहरति-सत्यमिति । तत्र तत्र विवशत्वसंकीर्तनादिति भावः । अतत्परत्वं-विवशत्वपरत्व. भावः । प्रतिज्ञातार्थे हेतुमाह-अभ्यासेति। अभ्यास एकत्र पुराण श्रावृत्तिः । गतिसामान्यमनेकपुराणप्रतिपन्नत्वम् । अपिशब्दादिति । अ. वशेनापि दस्युच्छलेनापीति । एषां वाक्यानां भागासिद्धिमेवाहयदिति । तदर्थस्य = अपिशब्दार्थस्य । विवशेनापि संकीर्तनं पावनंकिमुत ज्ञानपूर्वकमित्यस्येत्यर्थः। अत्र हि विवशत्वेन नामकीर्तनस्य पावनत्वं श्रुतं; तस्य न बाधोऽपिशब्देनेत्युपसंहरति एवं चेति। तदपि स्थादित्यर्थः । न तु तदेवेति । एकमेवेत्यर्थः । एतावदित्यपिशब्दाद्विव. तितमिति, ततश्च विवशत्वेन ज्ञानपूर्वकं च नामकीर्तनं पावनमिति भावः। न पुनस्तदिति । तच्छूयमाणं न भवत्येवेत्यपि विवक्षितं नेति भावः। शङ्कते-नन्विति। अन्यत्रेति । विवशत्वादिति शेषः। तदेवोपपादयति-तात्पर्येति । बाधकाभःवेन दूषयति-ज्ञानेति। उपपत्त्यर्थवा. दत्वमेवाह-सर्वेति । नामकीर्तनस्येति शेषः। ननु सर्वानर्शनिबर्हण. ब्रम्हविद्योत्पादकत्वे किं मानं? तत्राह-नामेति। किमत्र मोक्षसाधनत्वे विधिनेत्याह-मोक्षेति । श्रुतं पापक्षयसाधनत्वं तदुपपत्तय इत्यर्थः । अत्रापि = यतस्तद्विषयामतिरित्यत्रापि, न विधिरित्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160