________________
१०६
प्रकाशसहिता ___नन्वपिशद्वयोगे तात्पर्यमन्यत्र स्याद् अतात्ययविषये बाधकाभावसव्यपेक्षमेव प्रामाण्यम्, एषां च बाधकस्य विद्यमानत्वान्न प्रामाण्यमिति ? इदमसाधु । ज्ञानाख्यगुणविधायकं हि तस्य बाधकं न च यतस्तद्विषया मतिरित्यादेविधायकत्वम् , उपपत्त्यर्थवादो ह्यसौ सर्वानर्थनिबर्हणी ब्रह्मविद्यामुत्पादयतः पापनिहरणे कियान् प्रयास इति, "नाम स्वस्त्ययनं हरे" रिति खस्तिशद्धन मोक्षोऽभिधीयते, स्वस्तीत्यविनाशिनामेति नैरुक्ताः, मोक्षसाधनत्वं च न विधीयते पदार्थशक्तरविधेयत्वात् , किन्तु सिद्धमेव सङ्कीर्त्यते श्रुतसाध्यत्वोपपत्यर्थ, तद्वदत्रापि । ___ दर्शितं कीर्तनकर्तव्यताबोधकं प्रमाणं; तन्न प्रमाणमिति शङ्कतेनन्विति । अभिधेयज्ञानस्याङ्गत्वे न प्रमाणमिति परिहरति-सत्यमिति । तत्र तत्र विवशत्वसंकीर्तनादिति भावः । अतत्परत्वं-विवशत्वपरत्व. भावः । प्रतिज्ञातार्थे हेतुमाह-अभ्यासेति। अभ्यास एकत्र पुराण श्रावृत्तिः । गतिसामान्यमनेकपुराणप्रतिपन्नत्वम् । अपिशब्दादिति । अ. वशेनापि दस्युच्छलेनापीति । एषां वाक्यानां भागासिद्धिमेवाहयदिति । तदर्थस्य = अपिशब्दार्थस्य । विवशेनापि संकीर्तनं पावनंकिमुत ज्ञानपूर्वकमित्यस्येत्यर्थः। अत्र हि विवशत्वेन नामकीर्तनस्य पावनत्वं श्रुतं; तस्य न बाधोऽपिशब्देनेत्युपसंहरति एवं चेति। तदपि स्थादित्यर्थः । न तु तदेवेति । एकमेवेत्यर्थः । एतावदित्यपिशब्दाद्विव. तितमिति, ततश्च विवशत्वेन ज्ञानपूर्वकं च नामकीर्तनं पावनमिति भावः। न पुनस्तदिति । तच्छूयमाणं न भवत्येवेत्यपि विवक्षितं नेति भावः। शङ्कते-नन्विति। अन्यत्रेति । विवशत्वादिति शेषः। तदेवोपपादयति-तात्पर्येति । बाधकाभःवेन दूषयति-ज्ञानेति। उपपत्त्यर्थवा. दत्वमेवाह-सर्वेति । नामकीर्तनस्येति शेषः। ननु सर्वानर्शनिबर्हण. ब्रम्हविद्योत्पादकत्वे किं मानं? तत्राह-नामेति। किमत्र मोक्षसाधनत्वे विधिनेत्याह-मोक्षेति । श्रुतं पापक्षयसाधनत्वं तदुपपत्तय इत्यर्थः । अत्रापि = यतस्तद्विषयामतिरित्यत्रापि, न विधिरित्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com