________________
श्रीभगवन्नामकौमुदी ।
१०५ हेतुः, न तत्र भक्तिरङ्गम् अधिकारिविशेषणं वा, अभिधेयज्ञानमपि नाङ्गं प्रमाणाभावादेव । प्रसङ्गान्महद्दर्शनमाहात्म्यं निरूपयति-दर्शनं चेति । ननु ब्रज भट दूर. तरेण तानपापानित्यर्थवाद एव किं न स्यादत पाह-व्रज भटेति । तद. न्तराल इति । यावति देशे नामकीर्तनध्वनिस्तदन्तराल इति । अनलिप्रेक्षणीयत्वादिति । येष्वङ्गुलिरपि दर्शयितुं न शक्यते तावतैवेश्वरनिगृहीतत्वात्तेषामानयनं दूगपास्तमिति भावः। परगतेति। स्वसन्निहि. तगतपापनिवर्सकमित्यर्थः। नियम इति ।
तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् । संध्योपासनमुख्वाश्च नियमाः परिकीर्तिताः॥
इत्यत्रोक्ता इत्यर्थः । कथं तर्हि सकलमिदमहं च वासुदेव इत्यादिश्लोके नतरप्संकीर्तनं? तत्राह-उत्तमभागवतास्त्विति । परमप्रकृतमुपसंहरति-तस्मादिति। नन्वभिधेयपरमेश्वरज्ञानं कीर्तनाङ्गं स्यान्नेत्याहअभिधेयेति ।
नदर्शितं प्रमाणं; सत्यं दर्शितं न तु तदङ्गत्वे प्रमाणं, "यव्याजहारविवशो,” "हरिरित्यवशेनाह” “सांकेत्यं पारिहास्यं वा” "हरिरवशाभिहितोऽप्यघौघनाशः" "अवशेनापि यन्नाग्नि कीर्त्तिते” “हरिरिति सकदुच्चरितं दस्युछलेनापि यैर्मनुजैः” इत्यादिबहुतरप्रमाणविरोधाद्, न चैतेषामतत्परत्वम्, अभ्यासगतिसामान्याभ्यामित्यवादिष्म । नन्वपिशद्वयोंगादेषामतत्परत्वंमैवं, भागासिद्ध त्वाद्वेतोः, “यद् व्याजहार विवशोइत्यादावदर्शनाद् ।
ननु तत्राप्यध्याहार्योऽपिशद्धः; तदर्थस्य विवक्षित स्वाद, अन्यथा ज्ञानपूर्वककीर्तनस्यापावनत्वप्रसङ्गात् ? तदयुक्तं, न हि श्रुतबाधायाध्याहरन्ति, अपि तु श्रुतो. पपत्तये, एवं च सिद्धमेवावशात् कीर्तनस्य पावनत्वम् । अपि च; अपिशवयोगे तदपि स्याद्, न तु तदेवेत्येतावद्, न पुनस्तन्न भवत्येव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com