________________
१०४
प्रकाशसहिता नामुपक्रमात्कथं तेषां नरकपातशङ्का ? अत पाह-भक्तानामिति। दूरतरे. णेति तरपशवप्रयोगाद्विष्णुभक्तप्रत्यासन्नजनवर्जनार्थमयमारम्भ इति भावः।
दर्शनं चात्र तत्कर्तृकं तत्कर्मकं वा, उभयस्यापि पावनत्वाविशेषाद्, "व्रज भट दूरतरेण तानपापानि". त्यपि न स्तुतिपरं, कमलनयनकीर्तनध्वनिर्हि सर्वतो विसारी कुड्यादिव्यवधानेऽपि वेधकश्च, अतस्तदन्तराले वर्तमानानामन्धबधिराणामपि सर्वेषामनङ्गुलिप्रेक्षणी• यत्वात् तान् दूरतरेण व्रजेत्युपपन्न एव तरबर्थः, अपापानिति च न खगतपापाभावो विवक्षितः किन्तु परगतपापनिषेधकत्वं प्रयोजनवशा
यमनियमविधूतकल्मषाणामनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणांव्रज भट ! दूरतरेण मानवाना
मित्यत्रापि नियमे स्वाध्यायस्यान्तर्भावात् तस्य च परदेवताप्रकाशकमन्त्रोच्चारणात्मकत्वाद् भत्त्यावेशवशादुच्चैरुच्चारणस्यापि संभवशद् विवक्षितएव तरबर्थः । उत्तमभागवतास्तु दुर्लभदर्शनास्तेषां हि बहिर्विरलः प्रचारः प्रचरन्तोऽप्यनुपासितशरीरतया न सर्वैरुपलभ्यन्ते तेषामपि युगमात्रावलोकिनां कथं चित्कश्चिल्लोचनगोचरमवतरतीति दूरादित्युक्तम्,
यस्य देवे च मन्त्रे च गुरौ च त्रिषु निश्चला। न व्यवच्छिद्यते भक्तिस्तस्य सिद्धिर्न दरतइत्यादौ तुसिद्धिरपवर्गादिलक्षणा; न पापक्षयलक्षणा, वचनान्तरानुरोधात् , तस्मात्केवलं कीर्तनादि पापक्षय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com