________________
श्रीभगवन्नामकौमुदी |
१०३
इत्यर्थः । एतदेव स्पष्टीकृतं; पुरुषवरस्य चैतस्य दृष्टिपाते न तव गतिरथ वा ममास्तीति, महद्दर्शनस्य च पावनत्वंप्रसिद्धमेव
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवइत्यादौ ।
शङ्कते - नन्विति । समानवाक्योपात्तस्येति । केचित्केवलया भक्तया वसुदेवपरायणा इत्यत्र कैवल्यं वासुदेवपरायणशद्वोक्तभावव्याव र्त्तकत्वं न सहते तद्विरोधादित्यर्थः । तदतिरिक्तं साधनं स्मार्तं प्रायश्चितम् । श्रतो वासुदेवे भावुकानां केवलं भगवद्भजनं पापक्षयसाधनमिति वाक्यार्थः । केवलयेति श्रुत्या कीर्त्तनादिरूपाया भक्तेरविशेषतोऽन्यनिरपेक्षत्वं प्रतीयते, वासुदेवपरायणा इति वाक्येन भावुकानामिति संकोचः क्रियते, न च श्रुतिविरोधे वाक्यं प्रवर्त्तत इति समाधत्तेमैवमिति । तर्हि वासुदेवपरायणा इत्यनर्थकं ? नेत्याह - श्रत इति । वासुदेव पदार्थमाह- सर्वेति । परायणशद्वार्थमाह - परमिति । तात्पर्यार्थमाह - सर्वेश्वरेति । भाव इति । वासुदेवपरायणा इत्यस्य तात्पर्यवासुदेवपरायणशद्वशक्यो न । दूषणान्तरमाह - श्रपि चेति । ननु सकृन्मन इत्यादिवाक्ये गुणरागिशद्वेन भावः पापक्षयसाधनत्वेन प्रतीयते तत्राह - सकृदिति । विषयः परमात्मा । तत्सौन्दर्य्यादेव प्राप्तरागस्य पुरुषस्य स्मरणसौकर्यप्रतिपादनार्थमित्यर्थः । नन्वेवं विक्रश्येत्यादिवाक्ये स्पष्टं भावयुक्तानां पुंसां पापक्षयसाधनं कीर्त्तनं प्रतीयते तत्राहएवमिति । उरुगायशद्वार्थमाह - बहुभिधानस्येति । श्रनन्तानन्देति तात्पर्यार्थः । पापान्निःसरणमार्गमविदुषां भवादृशां दूतानाम् । गाथाशद्वार्थमाह-लक्षणेति ।
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यश्चोत्पतितं कथं चिद्धनोति सर्वं हृदि सन्निविष्ट - इति श्लोके भावुकस्य पुंसो विकर्मपदवाच्यनिषिद्ध निवृत्तिप्रतिपादनान कीर्त्तनमात्रात्पापनिवृत्तिरतश्राह - स्वपादेति । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विविदि वाघाक्यम् । मुक्तिविरुद्धं काम्यमित्यर्थः । दधानानां पुंसाम् ननु भक्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com