Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 131
________________ ११२ प्रकाशसहिता समर्थास्तस्य यस्यात्मा केवलालम्बनः सदेत्यत्रापि यस्यात्मा केवलालम्बनस्तस्य सदा न समर्थाइत्यन्वयः, वचनान्तरानुरोधाद्, गोमूत्रयावकाहारो ब्रह्महा मासिकैर्जपै रित्यदावपि मोक्षसाधनत्वादष्टाक्षरब्रह्मविद्यायाः, मोक्षस्य च परमशुद्धिरेव विवक्षिता न पापक्षयमात्रं, ततश्च तत्तदावृत्तिविशेषात्तत्तत्पापवासनाविनिवृत्तिस्ततश्च पुष्कलशुद्धिरिति । अथ वा सकृत्कीर्तनादेव प्रक्षीणेऽपि पापे कस्य चिदश्रद्धारोपितमपूतत्वमात्मनि मन्यमानस्य तन्निबन्धनं दुःखं न निवर्त्तते; तस्य तदारम्भकपातकप्रध्वंसायावृत्तिविशेषयुक्तं मन्त्राध्ययनं विधीयते, प्रारब्धपरिक्षये च युक्तमेवावृत्त्यपेक्षणम् , अारोग्यादिषु तथादर्शनात् । ननु यथोक्तावृत्तिविहीनाभ्यामपि श्रवणकीर्तनाभ्यां प्रारब्धपरिक्षयोऽपि श्रीस्कन्दपुराणनरसिंहपुराणयोदृश्यते ? सत्यं, तत्त श्रीमत्पञ्चाक्षरनारदादिमहापुरुषानुग्रहसहचारितयेति निश्चीयते; तस्मादावृत्तिविधीनामन्यार्थत्वादप्रारब्धप्राचीनपापक्षये सकृत्कीर्तनमेव साधनमिति निरपवादम्, अत्र वचनानि सन्त्यनन्तानि, तथा हि सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रतीति, परिकरबन्धश्चात्र प्रक्षीणपापत्वमेव, तत् खलु प्रथम सोपानमपवर्गप्रासादारोहणस्य, तथा । हत्याऽयुतं पानसहस्रमुग्रं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160