________________
श्रीभगवन्नामकौमुदी।
१०६ संदेहे । अपक्तिभेद-इति । अवैषम्यमित्यर्थः। कैमुत्येति । अज्ञानादपि नामकोर्त्तने पापक्षयो भवति किमुत ज्ञानपूर्वक इति विवक्षायामित्यर्थः। अगदमोषधम् । साध्यवैकल्यमेवाह-न होति । साधिकारमिति ।
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरितिवाक्ये नामोच्चारणस्य पापक्षयफलसंबन्धात्मकोऽधिकारः प्रतिपाद्यत इत्यर्थः। तावताकि ? तत्राह-नचेति।वैरूप्यमिति। पापक्षयोद्देशेन नामोच्चारणं विधीयते, तदुद्देशेन चाभिधेयज्ञानात्मकगुणविधाममित्ये. कस्य नामोच्चारणस्योपादेयत्वोद्देश्यत्वविधेयत्वानुवाद्यत्वगुणत्वप्रधा. नत्वमिति विरुद्धत्रिकद्वयापत्तिरित्यर्थः। श्रभिधेयज्ञानाभावे कथं नामोचारणे प्रवृत्तिः? तत्राह प्रवृत्तिरपोति । स्वविषयो नामोच्चारणम् । नामीपरमात्मा । नाप्यधिकारेति । अभिधेयज्ञानवानधिकारीत्यपि नेत्यर्थः। मानाभावादेवेति भावः । विधाद्वयमिति । अनुतप्ताननुतप्तकृतं नामकी. निमित्यर्थः । इह = नामोच्चारणे । प्राप्तिरिष्टस्य हानमनिष्टस्य तदर्थानित्यर्थः। द्वितोयो = लिङाद्यर्थः। पावनत्वं पापक्षयसाधनत्वं, ततश्चा. त्माश्रयनेत्यर्थः। स्वमहिम्नेति । नामकीर्तनमहिनेत्यर्थः। फलितमाहस्वमहिम्नैवेति । अंहसां पापानाम् । उच्चाटनमभावः । अतएव श्रद्धाऽऽ. दीनामप्युच्चाटनमित्यनुषङ्गः। मिहिरः सूर्यः । अवयवानुवादानामिति । "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेनपुनातो"त्यादीनां "वैश्वा. नरं द्वादशकपालं निर्वपेदि"त्येतद्विधिविहितयागार्थवादत्वं यथा; तथेत्यर्थः। प्रबन्धेन = विस्तरेण । अनुतप्तस्य सकृन्नामोच्चारणमितरस्यासकृदिति ब्यवस्था ।
ननु तर्हि कथमनुतापमावृत्तिं चाभिदधद्वाक्यजातंव्याख्येयम् ? व्याख्यायते-कृते पापेऽनुताप इत्यस्य तावत्पापक्षयसाधनं कीर्तनमित्येतावानेवार्थः, तथा हि-प्रायश्चित्तशब्दस्तावत्कीर्तने न मुख्यः, ___ "प्रायो नाम तपः प्रोक्तं चित्तं निश्चयउच्यत" इति व्याख्यानाद्, न च कीर्तनं तयोरन्यतरदुभयं वा, अतोगौणोऽयं, यथा प्रायश्चित्तं हितसाधनं; तथेदमपि, हितं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com