________________
११०
प्रकाशसहिता
"
च द्विविधं सुखप्रासिरनर्थपरिहारश्च तत्राप्यनर्थपरिहारलक्षणं हितं विध्यपेक्षितत्वं समर्पयति,
"कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इति
यो हि यस्मादनुतप्तस्तस्य तन्निवृतिरेव हितं ततश्च पापादनुतप्तस्य कीर्त्तनं हितसाधनमित्युक्ते पापक्षयसाधनमित्युक्तं भवति, परशब्दश्च केवलशब्द पर्य्यायः, कीर्त्तनमेव पुष्कलं साधनमित्यर्थः । एकमिति सकृदितिच हरिकीर्तनस्य सर्वस्यैव स्मारकत्वात् संस्मरणमित्यनुवाद:, स च प्ररोचनफलः; समीचीनं ह्येतदिति, स्वर्गकामादिपदमपि समीहितलक्षणस्य विधेः प्रथमापेक्षितसमीहित विशेषण समर्पण परमेव न पुरुषपरम्, अर्थतस्तु स्वर्गकामोऽधिकारीति मीमांसाहृदयवेदिनांनिर्णयः ।
नविहापि तर्ह्यनुतप्तस्याधिकारः प्राप्त एव ? मैवम्, अत्यन्त सुकरत्वेनान्यथाऽपि प्रवृत्तिसंभवाद्, अशाब्दत्वादेव च फलकामनायाः प्रकारान्तरेणापि प्रवृत्तस्य पापक्षयो भवेदेव |
नन्वेवं तर्ह्यस्वर्गकामस्यापि यागादौ प्रवृत्तस्य स्वर्ग: किं न स्यात् ? को वा ब्रूते प्रवृत्तस्य न स्यादिति ? किन्तु प्रवृत्तिरेव तस्मिन् फलकामनामन्तरेण न संभाव्यते; दुर्भरगरिमत्वात्, कौतूहलादिकमपि न सकलाङ्गकलापव्यापिनीं प्रवृत्तिमुत्पादयितुमलम्, अतस्तत्कामस्यैव तत्राधिकारः, इह पुनः फलाभिसंधिमन्तरेणापि स्वभावसुभगतया सुकरतया च सुलभा प्रवृत्तिरिति सर्वस्यैवाविकलवागिन्द्रियस्याधिकारः, अत एव सुकरेषु कर्मसु फलकामनां विनाऽपि प्रवृत्तिः संभवति, प्रवृत्तस्य च
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat