________________
श्रीभगवन्नामकौमुदी ।
फलसिद्धेरनिवार्यत्वात्, तस्वाश्च संसारहेतुभावाद् मुमुक्षोः काम्यकर्मत्यागं समादिशद्भगवान्
“काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरि” ति, तस्मादनुताप नाधिकारे हेतुः ; नाप्यङ्गं कीर्त्तनस्य; श्रवशेनेत्यादिप्रमाणविरोधात्, कृष्णानुस्मरणं परमित्यनापि परमुत्कृष्टं प्रायश्चित्तमत्यन्तशुद्धिसाधनमावृत्तिगुणकं कृष्णकीर्त्तनमिति विवक्षितम्, अत्यन्तशुद्धिश्व सह वासनाभिः पापानां परिक्षय इति प्रपञ्चितमेव, ततश्च भविष्यद्भिः पापैरनुपश्लेषः फलमावृत्तेः कीर्त्तनमात्रस्य पुनः प्राचीन पापक्षय इत्युक्तं भवति, अत एवोक्तमुत्तरश्लोकेन " कृते पापेऽनुतापो वै यस्ये” ति, अन्यथा हि सामान्येन पापादनुतापो यस्येत्यवदिष्यद् । एवं सर्व्वत्रावृत्तानावृत्तकीर्त्तनविषयाणि वचनानि व्याख्येयानि । अत्रावृत्तिविषयाणि तावद् -
नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्द्धावति चेदसत्पथे । तत्कर्मनिहरमभीप्सतो हरेगुणानुवादः खलु सत्त्वभावनइत्यत्रावृत्तस्व भगवत्कीर्त्तनस्यात्यन्तशुद्धिहेतुत्वं
स्पष्टमेव ।
वक्षिता ।
१११
नातः परं कर्मनिबन्धकृन्तनंमुमुक्षतां तीर्थपदानुकीर्त्तनादित्यत्रापि मुमुक्षूणामधिकृतत्वादत्यन्तशुद्धिरेव वि
·
Shree Sudharmaswami Gyanbhandar-Umara, Surat
किंकरा दण्डपाशौ वा नियमो न च यातनाः
www.umaragyanbhandar.com