Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगन्नामकौमुदी। नम् । शृङ्गारादिरसेषु प्रमदाऽऽदिरिवानालम्बनविभावः श्रीगोविन्दः शंकरो वेत्याह-तस्येति । तयोरालम्बनत्वमुपपादयति-तावपीति । अभिनयैरनुकारप्रदर्शनैः, स्वकर्तृकैः परकर्तृकैर्वा । अभिनेयानां तत्तत्प. रमेश्वरचरित्राणां प्रतिभानं स्फुरणं तन्मार्गो विषयता, यथा कथं चिदुपस्थितः परमात्माऽऽलम्बनविभावो भक्तिरसस्येत्यर्थः। मरीचीनांमञ्जर्यस्तद्वत्पिञ्जरा अलयस्तेषां भ्रान्तिभ्रमणं तद्भूमयः, निर्यन्तो निर्ग: च्छन्तो मकरन्दस्य बिन्दवस्तेषां जालोनि तैर्जम्बालितं शबलीकृतं. गगनमेवाङ्गनं याभिः, परिमलेन तर्पितः पवनो याभिस्ताः प्रथमान्तत्रयं. वीथीनां विशेषणं, रथाङ्गं सुदर्शनं तदीयलाञ्छनच्छटानां परिष्वङ्गः सम्बन्धस्तेन सुव्यङ्गया सौभाभ्यश्रेणियस्तानि गोपीचन्दनविदलानि खण्डानि । सौन्दर्यसर्वस्वस्य वञ्चने चणा निपुणाः । नलिनं पद्मम् । शिवभक्तिरसस्योद्दीपनविभावमाह-हरेति । हरमस्तकचन्द्रः पूर्व पूर्णकल एवासीद्धरनेत्राग्निनो दग्धस्य मदनरूपस्य सहचरस्य विरहेण काश्चन कलाः क्षीणास्तासां चूर्णानीव भसितं, मुकुरो दर्पणः । भरतादीनां शृङ्गारादिरसनिरूपकाणामभिमता एवानुभावादय इति । अक्षरं निर्गुणं ब्रम्ह । अनुभावोदाहरणमाह-एवंव्रत इति । तदवा. न्तरभेदानामुदाहरणमाह-तत्रापीति । षड्विधेति। कामक्रोधमदमोहलोभमत्सरात्मकषडिधपापमयस्येत्यर्थः। श्रात्मेति । स्वगुणामृ. तास्वादप्रमोदा भक्तास्तेषु रसिको बत्सलः, युवा जरारहितः, पिण्डी. करणम् = एकीकरणं संहारो, मधुव्रत इव मधुव्रतः पूर्णानन्द इत्यर्थः । मकरालयः= समुद्रः, एतादृशः शिव पालम्बनं विभावः। __एवं स्थिते यत्कश्चिदुक्तं भक्तिरुत्साहेऽन्तर्भवतीति तल्लौकिकभक्त्यभिप्रायं, तस्य समरार्थमेव खामिना खीकृतत्वाद्, इह तु न तथा,
यथोक्तं श्रीमता प्रह्लादेन अहं त्वकामस्त्वद्भक्तस्त्वं तु खाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिवेति, तस्माद्रत्याख्यो भावो भक्तिरिति ।
सेवाजनक उत्साहो भक्तिरिति मतान्तरं दूषयति-पवमिति । लौकिकेति। राजसेवाऽऽदिसंबद्धा भक्तिरुत्साहेऽन्तर्भवतीत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160