________________
श्रीभगन्नामकौमुदी। नम् । शृङ्गारादिरसेषु प्रमदाऽऽदिरिवानालम्बनविभावः श्रीगोविन्दः शंकरो वेत्याह-तस्येति । तयोरालम्बनत्वमुपपादयति-तावपीति । अभिनयैरनुकारप्रदर्शनैः, स्वकर्तृकैः परकर्तृकैर्वा । अभिनेयानां तत्तत्प. रमेश्वरचरित्राणां प्रतिभानं स्फुरणं तन्मार्गो विषयता, यथा कथं चिदुपस्थितः परमात्माऽऽलम्बनविभावो भक्तिरसस्येत्यर्थः। मरीचीनांमञ्जर्यस्तद्वत्पिञ्जरा अलयस्तेषां भ्रान्तिभ्रमणं तद्भूमयः, निर्यन्तो निर्ग: च्छन्तो मकरन्दस्य बिन्दवस्तेषां जालोनि तैर्जम्बालितं शबलीकृतं. गगनमेवाङ्गनं याभिः, परिमलेन तर्पितः पवनो याभिस्ताः प्रथमान्तत्रयं. वीथीनां विशेषणं, रथाङ्गं सुदर्शनं तदीयलाञ्छनच्छटानां परिष्वङ्गः सम्बन्धस्तेन सुव्यङ्गया सौभाभ्यश्रेणियस्तानि गोपीचन्दनविदलानि खण्डानि । सौन्दर्यसर्वस्वस्य वञ्चने चणा निपुणाः । नलिनं पद्मम् । शिवभक्तिरसस्योद्दीपनविभावमाह-हरेति । हरमस्तकचन्द्रः पूर्व पूर्णकल एवासीद्धरनेत्राग्निनो दग्धस्य मदनरूपस्य सहचरस्य विरहेण काश्चन कलाः क्षीणास्तासां चूर्णानीव भसितं, मुकुरो दर्पणः । भरतादीनां शृङ्गारादिरसनिरूपकाणामभिमता एवानुभावादय इति । अक्षरं निर्गुणं ब्रम्ह । अनुभावोदाहरणमाह-एवंव्रत इति । तदवा. न्तरभेदानामुदाहरणमाह-तत्रापीति । षड्विधेति। कामक्रोधमदमोहलोभमत्सरात्मकषडिधपापमयस्येत्यर्थः। श्रात्मेति । स्वगुणामृ. तास्वादप्रमोदा भक्तास्तेषु रसिको बत्सलः, युवा जरारहितः, पिण्डी. करणम् = एकीकरणं संहारो, मधुव्रत इव मधुव्रतः पूर्णानन्द इत्यर्थः । मकरालयः= समुद्रः, एतादृशः शिव पालम्बनं विभावः। __एवं स्थिते यत्कश्चिदुक्तं भक्तिरुत्साहेऽन्तर्भवतीति तल्लौकिकभक्त्यभिप्रायं, तस्य समरार्थमेव खामिना खीकृतत्वाद्, इह तु न तथा,
यथोक्तं श्रीमता प्रह्लादेन अहं त्वकामस्त्वद्भक्तस्त्वं तु खाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिवेति, तस्माद्रत्याख्यो भावो भक्तिरिति ।
सेवाजनक उत्साहो भक्तिरिति मतान्तरं दूषयति-पवमिति । लौकिकेति। राजसेवाऽऽदिसंबद्धा भक्तिरुत्साहेऽन्तर्भवतीत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com