Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नाम कौमुदी |
६६
संबन्धः । श्रन्तर्भवन्तीति । कामनाविशेषणत्वेनेति भावः । तत्र हेतुः - अक्षीणेति । तत्र प्रमाणमाह- नराणामिति । न वक्तव्यमिति प्रतिज्ञायांहेतुमाह - तस्येति । दोषज्ञ यस्यैत्यर्थः । जातेष्टिवत्संवलिताधिकारतांशङ्कते - ननु तति । पुत्रे जात इति सप्तमीवद्भक्तेर्निमित्तत्वज्ञापकाभावान्न संवलिताधिकारतेत्याह - इदमपीति । दूषणान्तरमाह - भक्तेरिति । प्रकारान्तरेण पौराणस्मार्त्तयोर्व्यवस्थामाशङ्क्य परिहरतिश्रतएवेति । भावो भक्तिः श्रवणादीनि तत उदिते भावे श्रवणादिरूपे भगद्भजने प्रवृत्तिस्ततश्च भावोदय इति परस्पराश्रयत्वमिति भावः । उत्तरी चोद्यपरिहारौ स्पष्टौ ।
यत्तु यन्नामकीर्त्तनं भक्त्येति; तस्यापि न कीर्त्तनाङ्ग— भक्तिरित्यर्थः, गुणफलाधिकारो हि सः, स्वत एव पापक्षयसाधनं कीर्त्तनकम्मश्रित्य फलगतातिशयमुद्दिश्य भक्तविधानादनुत्तमं विलापनमिति; यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्यवन्तरं भवतीतिवत्, फलगतातिशयश्चात्र पापकारणानां रागादीनां निवृत्तिः रागादिनिवृत्तेभक्तिसाध्यत्वस्याभिधानात् " के चित्केवलया भक्त्या " इत्यत्रापि भजनक्रियैव भक्तिः; न भावः, तस्या एवाप्रकरणसमाप्तः प्रपञ्चनाद्, “वासुदेवपरायणा" इत्यत्रापि न भावः कैवल्यविरोधात् ।
ननु नामकीर्तनं भक्त्येतिवाक्याद्भतेरङ्गत्वं प्रतीयते ततश्चार्थादधिकारिविशेषणता भविष्यतीत्यत आह-यविति । कोऽसौ फलगतोऽतिशयस्तत्राह - फलगतेति । केनाभिधानं तत्राह — के चिदिति । किमत्र भक्तिशद्ववाच्यं तत्राह - श्रत्रापीति । श्रपिशद्वाद्यन्नामकीर्तनं भक्तयेति वाक्यसमुच्चयः । न भाव इति । ततश्च भावोदयादुपरितनानां पापानां - भगवद्भजनं प्रायश्चित्तं नाशङ्कनीयमिति । ननु वासुदेवपरायणा इत्यनेनास्मिन्नेव वाक्ये भावः प्रतीयते पापक्षयसाधनत्वेन तत्राह - वासुदे वेति । कैवल्येति । के चित्केवलया भक्त्येति कैवल्यविरोधादित्यर्थः । ननु समान वाक्योपात्तस्य भावस्य व्यवच्छेदायोगात् तदतिरिक्तसाधनव्यवच्छेद एव कैवल्यं नैवं, श्रुतिविरो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160