________________
श्रीभगवन्नाम कौमुदी |
६६
संबन्धः । श्रन्तर्भवन्तीति । कामनाविशेषणत्वेनेति भावः । तत्र हेतुः - अक्षीणेति । तत्र प्रमाणमाह- नराणामिति । न वक्तव्यमिति प्रतिज्ञायांहेतुमाह - तस्येति । दोषज्ञ यस्यैत्यर्थः । जातेष्टिवत्संवलिताधिकारतांशङ्कते - ननु तति । पुत्रे जात इति सप्तमीवद्भक्तेर्निमित्तत्वज्ञापकाभावान्न संवलिताधिकारतेत्याह - इदमपीति । दूषणान्तरमाह - भक्तेरिति । प्रकारान्तरेण पौराणस्मार्त्तयोर्व्यवस्थामाशङ्क्य परिहरतिश्रतएवेति । भावो भक्तिः श्रवणादीनि तत उदिते भावे श्रवणादिरूपे भगद्भजने प्रवृत्तिस्ततश्च भावोदय इति परस्पराश्रयत्वमिति भावः । उत्तरी चोद्यपरिहारौ स्पष्टौ ।
यत्तु यन्नामकीर्त्तनं भक्त्येति; तस्यापि न कीर्त्तनाङ्ग— भक्तिरित्यर्थः, गुणफलाधिकारो हि सः, स्वत एव पापक्षयसाधनं कीर्त्तनकम्मश्रित्य फलगतातिशयमुद्दिश्य भक्तविधानादनुत्तमं विलापनमिति; यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्यवन्तरं भवतीतिवत्, फलगतातिशयश्चात्र पापकारणानां रागादीनां निवृत्तिः रागादिनिवृत्तेभक्तिसाध्यत्वस्याभिधानात् " के चित्केवलया भक्त्या " इत्यत्रापि भजनक्रियैव भक्तिः; न भावः, तस्या एवाप्रकरणसमाप्तः प्रपञ्चनाद्, “वासुदेवपरायणा" इत्यत्रापि न भावः कैवल्यविरोधात् ।
ननु नामकीर्तनं भक्त्येतिवाक्याद्भतेरङ्गत्वं प्रतीयते ततश्चार्थादधिकारिविशेषणता भविष्यतीत्यत आह-यविति । कोऽसौ फलगतोऽतिशयस्तत्राह - फलगतेति । केनाभिधानं तत्राह — के चिदिति । किमत्र भक्तिशद्ववाच्यं तत्राह - श्रत्रापीति । श्रपिशद्वाद्यन्नामकीर्तनं भक्तयेति वाक्यसमुच्चयः । न भाव इति । ततश्च भावोदयादुपरितनानां पापानां - भगवद्भजनं प्रायश्चित्तं नाशङ्कनीयमिति । ननु वासुदेवपरायणा इत्यनेनास्मिन्नेव वाक्ये भावः प्रतीयते पापक्षयसाधनत्वेन तत्राह - वासुदे वेति । कैवल्येति । के चित्केवलया भक्त्येति कैवल्यविरोधादित्यर्थः । ननु समान वाक्योपात्तस्य भावस्य व्यवच्छेदायोगात् तदतिरिक्तसाधनव्यवच्छेद एव कैवल्यं नैवं, श्रुतिविरो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com