________________
प्रकाशसहिता शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ।। - नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥
अत एवेदमपि प्रत्युक्तं; यद् भावोदयादुपरितनानांपापानांभगवद्भजनं प्रायश्चित्तं, प्राचीनानांतुस्मार्तमिति, श्रवणादिधौतपापस्यैव भावोदयप्रतिपादनाद्, नष्टप्रायेति च नष्टानामप्यभद्राणां सत्सु कामादिषु पुनः पुनरुद्भवात् तन्निवृत्तेश्च भावैकसाध्यत्वात्
तदा रजस्तमोभावाः कामलोभादयश्च ये। चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदतीति वचनात् ।
ननु तर्हि नैष्ठिकी भक्तिरास्तां तस्याः श्रवणाद्यभ्यासपटिमसाध्यत्वात् प्रीतिमात्रं पुनः प्रागपि जन्मान्तरसंस्कारवशात्संभवतीति तस्यैवाधिकारहेतुतेति, तदसत्, प्रमाणाभावात्
सर्वात्मना विदधते खलु भावयोगत्यक्तान्यभावस्य हरिः परेशइत्यादि तत्र प्रमाणं तच्च नैष्ठिकीमेवावलम्बते,
अनुमानावष्टम्भेन शङ्कते-ननु यदीति। एकत्रारोग्यादौ। अन्यत्रापि पापक्षयेऽपि,। अवशेनापि यन्नाम्नीत्यादिश्रुतिबाधितमनुमानमित्याहकालेति । व्यापकं मानान्तरयोग्यत्वं तस्यानुपलब्धिरभावस्तलिङ्गका. नुमानबाधः । पापक्षयो न श्रद्धासाधनवान् ; तथाऽर्थे मानान्तरायोग्य त्वादिति । प्रतोचः परत्वे = परब्रह्माभेदे। भक्तरेधिकारिविशेषणत्वे दूषणभेदमाह-भक्तरिति। भावलक्षणा = भगवति निरतिशयप्रीति. लक्षणा । न च तस्येति । भक्तिकामस्येत्यर्थः । ब्रह्महादेनिरासार्थिनइति सामानाधिकरण्यम् । अधिकृतत्वादिति । रात्रिसत्रे प्रतिष्ठाया इव नामकीर्तने दोषक्षयस्यार्थगदावगतत्वादिति भावः । न वक्तव्यमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com