________________
६७
श्रीभगवन्नामकौमुदी। सामर्थ्यवद् विद्वत्तावच्चाधिकारिविशेषणं भवत्येव शब्दापेक्षितत्वात, श्रद्धा च शब्दापेक्षिता भवति, असमर्थस्याविदुषोऽश्रद्धधानस्यानुष्ठानायोगाद्, अतोऽधिकारिविशेषणमेव श्रद्धेति, असार्वत्रिकमेतद्, यद्धि बहुलाङ्गंबहुधनसाध्यं वा बहुकालव्यापि वा स्वरूपेण वा दुष्करंकर्म तत्र न कश्चिदपि श्रद्धां विना प्रवर्तत इति भवत्यधिकारहेतुः श्रद्धा, यत्र पुनः सुकरे कीर्तनादौ प्रकारान्तरेणापि प्रवृत्तिः संभवति तत्रानुपपत्तेरभावाद् अश्रुतत्वाच्च नियमपरिकल्पनाऽयोगान्नवाधिकारहेतुः श्रद्धेति । भक्तरप्यधिकारिविशेषणत्वंन संभवति,सा हि श्रवणादिनवविधभजनलक्षणा भावलक्षणा वा? न तावद् भजनलक्षणा तस्यामेवाधिकारहेतोर्जिज्ञासितत्वाद, नापि भावलक्षणा; सा हि फलं निमित्तं वा ? तत्र यदि फलंकाम्यमानतयैव तस्या अधिकारिविशेषणत्वं न खरूपेण, तथा च सति भक्तिकामस्याधिकारः स्यान्न भक्तस्य, न चास्याप्यधिकारः, ब्रह्महादेहननादिजनितदोषनिरासार्थिनोऽधिकृतत्वाद्, न च भक्तिकामाधिकारे दोषनिरासोऽप्यन्तर्भवति, अक्षीणदोषस्य भक्तरनुदयाद्__ नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायतइतिवचनादिति वक्तव्यं, तस्य द्वारमात्रत्वेनानुद्देश्यत्वात्।
ननु तर्हि निमित्तं भक्तिः श्रवणादिविधेः तत्र च तस्याः पापक्षयकामनायाश्च संवलितयोरधिकारहेतुता जातेष्टाविव पुत्रजन्मनः तत्पूतत्वादिकामनायाश्च, इदमप्यसाधीयः, भक्तरेव श्रवणायनुष्ठानात्प्रागसिद्धः, यथोक्तं श्रीभागवते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com