________________
श्रीभगवन्नामकौमुदी |
मनागवलोकन खर्व्वीकृतमदनगर्ध्वो मुग्धमृगलाञ्छनशेखरः शंकरो वा, तावपि श्रुतिपुराणवाक्यैः कर्णाभ्यर्णमवतीर्णौ वा; अभिनयैरभिनयप्रतिभानमार्गमनुसरन्तौ वा मज्जन्मकर्माभिनयइत्येतदर्थमेवाभिनयनस्य विहितत्वाद् । उद्दीपनविभावास्तु विलसदमलमरकतमणिमरीचिमञ्जरीपिञ्जरालिभ्रान्तिभूमयो निर्यन्मकरन्दबिन्दुजालजम्बालितगगनाङ्गनाः परिमलतर्पितपवनातिथयस्तरुणतुलसीवन वीथ्यः, मुरमथनरथाङ्गलाञ्छनच्छटापरिष्वङ्गसुव्यङ्ग्यसौभाग्यश्रेणिश्रीमद्गोपीचन्दनविदलानि, प्रसिद्ध सकला भरण सौन्दर्य्य सर्व्वस्ववश्च न चणा नयनाह्लादिन्यो नलिनाक्षमालाश्व, हरनयनदहनदग्धसहचरस्मर विरहशुष्कावशिष्टकतिपयकलस्य कलावतः कलाभरचूर्णचय इव धवलिन्ना बहिरन्तस्तमसो तिरो दधानंमनोमुकुर मण्डलीमुज्ज्वलां विदधद् भासुरं भसितं,सकल पुरुषार्थ संपत्सुरलताबीजश्रेणीश्रियो रुद्राक्षमालाश्व, हरिदिनहरयामिनीमहोत्सवादयश्च । अनुभावाव्यभिचारिणश्च भरतादिमुनिमनीषिताएव न पुनरिहाभिनवाः सर्व्वेषां चैतेषामुदाहरणानि श्रीभागवते स्फुटतरमुपलभ्यन्ते; पुराणान्तरेषु च केषां चित्, तत्रालम्बनविभावस्य च -
स्वयं त्वसाम्यातिशयस्त्रयधीशः खाराजलक्ष्म्याप्त समस्तकामः । वलिं हरद्भिश्चिर लोकपालैः किरीटकोट्यर्हितपादपीठः ॥
इत्यादि । उद्दीपनविभावस्य च -
११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
८१
www.umaragyanbhandar.com