________________
CO
प्रकाशहिता श्रीनरसिंहपुराणेऽपि-इक्ष्वाकुचरिते
चकार मेघे तद्वर्णे बहुमानरतिं नृपः । पक्षपातेन तन्नानि मृगे पद्म च तादृशीत्यादिप्रेमातिशयस्यैव भक्तित्वं दर्शितम् ,
श्रीस्कन्दपुराणेऽपि बीभत्सिते दुर्विषये कदाचियो वाऽपि रागो भविता जनस्य । स चेद् भविष्यत्यपि नाम रुद्रे को नाम मुक्तो न भवेद्भवाब्धेरि
त्येतदेव दर्शितं भक्तिप्रक्रमात्, श्रीलिङ्गादिषु चखरनेत्राङ्गविक्रियेत्यत्रानुभावानामनुक्रान्तत्वात् तेषांच भावानामङ्गभावादगी भाव एव भक्तिरिति गम्यते। स चायमाद्यो भावो वृत्यन्तरैरन्तरा निविशमानैरप्यनेकजन्मवासनावासिते चेतसि न व्यवच्छिद्यमानो विभावादिभीरसरूपतामापाद्यमानो निजसुखसंविदा निर्भरमालिङ्गितः स्वयमेवानन्दसंविदभिधानमुपचारासहं दधानो भक्तिरित्यभिधीयते ।।
तद्वर्णे कृष्णसदृशवणे। तन्नाम्नि कृष्णनाम्नि, तदृशि कृष्णह. तल्य इत्यर्थः। सोऽपि चेद्रुद्रे भविष्यतीति संबन्धः। स्वरवि क्रिया सगद्गदत्वम् । नेत्रविक्रिया अश्रु, अङ्गविक्रिया रोमाञ्चाः । भक्तेरनुज्ञायमाना भावा अनुभावाः। भावाङ्गभावाद् = भत्त्यङ्गत्वात् । अङ्गी प्रधानम् । आद्य इत्यनुभावापेक्षया, वृत्त्यन्तरैर्विषयविष यैर्न व्यवच्छिद्यमानः । तत्र हेतुरनेकजन्मेति ।।
तस्य चालम्बनविभावोऽवज्ञाऽऽकृष्टकुसुमायुधसौन्दर्यसबखः कमलाकुचतटीपत्रभृङ्गो भगवाननन्तो वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com