Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशसहिता
त्यर्थः । कथं तर्हि तत्र तत्र स्मरणविषयत्वोपन्यासः पुराणादौ तबाहअत इति । नाम्ना कृष्णरामेत्यादिना, रूपेण मेघश्यामत्वादिना वा. तदुभयनिरासरूपेण वोपाधिना स्मरणविषयत्वं वक्तव्यमित्यर्थः । इहेति । कृष्णानुस्मरणं परमित्यादिवाक्य इत्यर्थः। यदि कीर्तनमत्राभिप्रेतं किमिति स्मरणशब्दप्रयोगस्तत्राह-स्मरणेति । युक्त्यन्तरमाह-पुराणान्तरे चेति । तथाऽपि नामकीर्तनं पौराणमल्पाज्ञानकृतरहस्यपापनिवर्त्तकं भविष्यति तत्राह-तस्य चेति । अवधारितत्वा. दिति । पुराणस्वारस्येनेति शेषः। महति पातके स्मात्तं प्रायश्चित्तम्, अल्पे नामकोर्तनमिति व्यवस्था नोचितेति भावः । स्वरूपेणेति । ब्रह्म हत्याऽऽदिषु स्वरूपेण गरिमा। अनृतवदनादिषु स्वरूपेण लघिमा । निमित्तान्तरेण वा स्यातामित्यनुषङ्गः। लघुनोऽपि पातकस्याभ्यासा. दिनिमत्तान्तरवशेन गरिमा। गुरुणो रहस्यत्वादिनिमित्तवशेन लघिमा। ताविति । स्वरूपनिमित्तान्तरकृतावित्यर्थः। गरिमलघिमानावेवेति विधेयः कस्तत्रेति । उभयकृते गरिमलघिमस्वरूपे न कोऽपि विशेषइत्यर्थः। फलितमाह-गुरुलधुनोरिति। अंहसोः पापयोः । तद्भेदेन = गुरुलघुत्वादिभेदेन ।
यस्मिन्यस्तमतिर्न याति नरकं स्वर्गोऽपि यचिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राम्होऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदधं प्रयाति विलयं तत्राच्युते कीर्तित___ इत्यनेनापि व्यवस्थान प्रतीयते, कथम् ? अल्पपापनिवर्तकत्वे कीर्तनस्य न चित्रवुद्धिः, किन्तु नितान्तमहीयसामप्यंहसां कीर्तनमात्रान्निवृत्तिरित्युच्यमाने कस्य चिदनवगतभगवन्नाममहिम्नः पुंसश्चित्रवुद्धिरुत्पद्यतेसा निवर्त्यते कैमुत्यन्यायेन, तथा हि यस्मिन्यस्तमति,र्यचिन्तने, यत्र निवेशितात्ममनसः, चेतसि यःस्थित इति च स्मरणमेव शब्दभेदेन प्रतिवाक्यमलंकारार्थमावय॑ते
विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्गमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160