Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी। फलितमर्थमाह-विषयानिति । ततश्च भगवति प्रीतिरेव भक्तिरित्यु. त्तरश्लोकगतयत्तच्छब्दसामानाधिकरण्येन सिद्धमित्युपसंहरति-यत्तदिति । समुल्लासो वृत्तिभेदः।
श्रीभागवते चरतिरेव भक्तिरित्यवगम्यतेदेवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धगरीयसीत्यत्र,
तस्य ह्ययमर्थः-गुणलिङ्गानां गुणमयशरीराणामानुश्रविकं श्रुतिपुराणादिगम्यं कर्म चरितं येषां ते तथोक्ताः तेषां देवानां मध्ये सत्व एव शुद्धसत्त्वमयमङ्गलमूतौ सरखतीतीरवासिभृगुमुख्यमुनिजनसिद्धान्तप्रसिद्धमहिमनि श्रीवत्सलाञ्छन एकमनसः पुरुषस्य एकाग्रस्य वा मनसो या वृत्तिरनिमित्ता फलाभिसंधिशून्या स्वरसत एव विषयसौन्दर्य्यादयत्नेनैव जायमाना न बलादापाद्यमाना सा भागवती भक्तिः सा च सिद्धेज्ञानाद् गरीयसीति । गरीयस्त्वमेव विवृणोति___ जरयत्याशु या कोशं निगीणमनलो यथेति ।
यथा निगीर्णमन्नपानादि जाठरो जातवेदा जरयति तथा या कोशमन्नमयादि पश्चप्रकारमाशु नाशयति, अनुभवशिरस्कत्वाद्, न ज्ञानमिव तत्त्वयुक्तिभिः क्रमेणेकैकमपोहति, ततश्च तस्या गरीयस्त्वे कतमः सन्देहइति, मुक्तगरीयसीति वा व्याख्येयम् ,
सालोक्यसार्टिसामीप्यसायुज्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाइत्यादिदर्शनात् । जरयत्याशु या कोशमिति तु स्वय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160