________________
श्रीभगवन्नामकौमुदी। फलितमर्थमाह-विषयानिति । ततश्च भगवति प्रीतिरेव भक्तिरित्यु. त्तरश्लोकगतयत्तच्छब्दसामानाधिकरण्येन सिद्धमित्युपसंहरति-यत्तदिति । समुल्लासो वृत्तिभेदः।
श्रीभागवते चरतिरेव भक्तिरित्यवगम्यतेदेवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धगरीयसीत्यत्र,
तस्य ह्ययमर्थः-गुणलिङ्गानां गुणमयशरीराणामानुश्रविकं श्रुतिपुराणादिगम्यं कर्म चरितं येषां ते तथोक्ताः तेषां देवानां मध्ये सत्व एव शुद्धसत्त्वमयमङ्गलमूतौ सरखतीतीरवासिभृगुमुख्यमुनिजनसिद्धान्तप्रसिद्धमहिमनि श्रीवत्सलाञ्छन एकमनसः पुरुषस्य एकाग्रस्य वा मनसो या वृत्तिरनिमित्ता फलाभिसंधिशून्या स्वरसत एव विषयसौन्दर्य्यादयत्नेनैव जायमाना न बलादापाद्यमाना सा भागवती भक्तिः सा च सिद्धेज्ञानाद् गरीयसीति । गरीयस्त्वमेव विवृणोति___ जरयत्याशु या कोशं निगीणमनलो यथेति ।
यथा निगीर्णमन्नपानादि जाठरो जातवेदा जरयति तथा या कोशमन्नमयादि पश्चप्रकारमाशु नाशयति, अनुभवशिरस्कत्वाद्, न ज्ञानमिव तत्त्वयुक्तिभिः क्रमेणेकैकमपोहति, ततश्च तस्या गरीयस्त्वे कतमः सन्देहइति, मुक्तगरीयसीति वा व्याख्येयम् ,
सालोक्यसार्टिसामीप्यसायुज्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाइत्यादिदर्शनात् । जरयत्याशु या कोशमिति तु स्वय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com