________________
प्रकाशसहिता
त्यर्थः । कथं तर्हि तत्र तत्र स्मरणविषयत्वोपन्यासः पुराणादौ तबाहअत इति । नाम्ना कृष्णरामेत्यादिना, रूपेण मेघश्यामत्वादिना वा. तदुभयनिरासरूपेण वोपाधिना स्मरणविषयत्वं वक्तव्यमित्यर्थः । इहेति । कृष्णानुस्मरणं परमित्यादिवाक्य इत्यर्थः। यदि कीर्तनमत्राभिप्रेतं किमिति स्मरणशब्दप्रयोगस्तत्राह-स्मरणेति । युक्त्यन्तरमाह-पुराणान्तरे चेति । तथाऽपि नामकीर्तनं पौराणमल्पाज्ञानकृतरहस्यपापनिवर्त्तकं भविष्यति तत्राह-तस्य चेति । अवधारितत्वा. दिति । पुराणस्वारस्येनेति शेषः। महति पातके स्मात्तं प्रायश्चित्तम्, अल्पे नामकोर्तनमिति व्यवस्था नोचितेति भावः । स्वरूपेणेति । ब्रह्म हत्याऽऽदिषु स्वरूपेण गरिमा। अनृतवदनादिषु स्वरूपेण लघिमा । निमित्तान्तरेण वा स्यातामित्यनुषङ्गः। लघुनोऽपि पातकस्याभ्यासा. दिनिमत्तान्तरवशेन गरिमा। गुरुणो रहस्यत्वादिनिमित्तवशेन लघिमा। ताविति । स्वरूपनिमित्तान्तरकृतावित्यर्थः। गरिमलघिमानावेवेति विधेयः कस्तत्रेति । उभयकृते गरिमलघिमस्वरूपे न कोऽपि विशेषइत्यर्थः। फलितमाह-गुरुलधुनोरिति। अंहसोः पापयोः । तद्भेदेन = गुरुलघुत्वादिभेदेन ।
यस्मिन्यस्तमतिर्न याति नरकं स्वर्गोऽपि यचिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राम्होऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदधं प्रयाति विलयं तत्राच्युते कीर्तित___ इत्यनेनापि व्यवस्थान प्रतीयते, कथम् ? अल्पपापनिवर्तकत्वे कीर्तनस्य न चित्रवुद्धिः, किन्तु नितान्तमहीयसामप्यंहसां कीर्तनमात्रान्निवृत्तिरित्युच्यमाने कस्य चिदनवगतभगवन्नाममहिम्नः पुंसश्चित्रवुद्धिरुत्पद्यतेसा निवर्त्यते कैमुत्यन्यायेन, तथा हि यस्मिन्यस्तमति,र्यचिन्तने, यत्र निवेशितात्ममनसः, चेतसि यःस्थित इति च स्मरणमेव शब्दभेदेन प्रतिवाक्यमलंकारार्थमावय॑ते
विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्गमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com