________________
श्रीभगवन्नामकौमुदी। इतिवत् । उत्तरोत्तरभूमिकागतस्तु विशेषो विद्यमानोऽपि न विवक्ष्यते कैमुत्यानुपयोगाद्, नरकशब्देन तुनाधर्मफलस्य ग्रहणं, तन्निवृत्तः कैमुत्येन सिषाधयिषितत्वात्, ततश्चायमर्थः-यस्मिन्नच्युते निविष्टबुद्धिनरकं नराणांकं सुखं मानुषमानन्दं सार्वभौमत्वादिकम् अन्तरायत्वेनापि न प्राप्नोत्येव यदि कथं चिदसावमरपुरीपारमैश्चयंमधिगच्छति तर्हि स विघ्नः, द्विपरार्द्धस्थायी हैरण्यगर्भोऽपि लोकोऽल्पकः, मुरमथनचरणस्मरणस्यातिविसदृशं फलं, सार्वभौमसेवाया इव खोदरम्भरित्वं, किंतर्हि ? तेषां स्मरर्ता पुंसां मुक्तिं सकार्याविद्याविध्वंसद्वारेण निरतिशयानन्दे निजमहिमन्यवस्थानमेव ददाति भगवान् , अमलधियो हि ते न हि तेषां समलधियामिवान्येषां देशकालावच्छिन्नं फलमुचितम् इदमेवामलत्वंधियो यदुत पुरुषोत्तमपादपल्लवप्रवणत्वं, विषयद्वारेणैव हि समलत्वममलत्वं च धियः, ततश्च येषां धी वनत्रितयान्तरे वर्तमानं यं कं चिदमरमन्यमवलम्बते तेषामुचितान्येव साम्राज्यादीनि, येषां पुनर्भुवनत्रितयोत्तीर्णभक्तानुगृहीतभूत्तिमुत्तमश्लोकशिखामणिमवलम्बते तेषान्तु विविधपरिच्छेदविरहिणी मुक्तिरेवोचिता न तु परिच्छिन्नान्यन्यानि फलानीति । - अव्यवस्थायां प्रमाणान्तरमाह-यस्मिन्निति । नात्राव्यवस्था प्रतोयत इत्याशङ्कते-कथमिति । समाधत्ते-अल्पेति । अत्र हि विचित्रवुद्धिः कैमुत्यन्यायेन परिह्रियते, सा च प्रसक्ता परिहर्तव्या, प्रसङ्गश्च चित्रबुद्धर्महापापनिवर्तकत्वे नामकीर्तनस्योच्यमाने भवति; नाल्पपापनिवर्तकत्वे,तस्मादव्यवस्थैव युक्तति भावः। कस्य चिदिति। भगवदनुग्रहादवगतभगवन्नाममाहात्म्यानां महापुरुषाणां तु न तत्र चित्रबुद्धिरिति भावः। कैमुत्यन्यायं विवरिष्यन्नक्षरशः श्लोकार्थमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com