________________
६८
प्रकाशसहिता
I
I
तथा हीति । तत्र पौनरुक्तयं परिहरति — यस्मिन्निति । उत्तरोत्तरेति । नरकशद्ववाच्य सार्वभौमानन्द स्वर्गं ब्रह्मलोक मुक्तीनामुत्तरोत्तरमस्त्युत्कर्षः परं तु न विवक्ष्यत इत्यर्थः । कैमुत्यानुपयोगादिति । अस्मिन्वाक्ये - ऽच्युतकीर्तनस्य महापापक्षयहेतुत्वे कैमुत्यन्यायः प्रदर्श्यते तत्रैषामुत्तरोत्तरोत्कर्षो नोपयुज्यत इत्यर्थः । नरकशब्दस्य सार्वभौमानन्दपरत्वं दर्शयति--नरकेति । तन्निवृत्तेर्नरक निवृत्तेरित्यर्थः । न प्राप्नोत्येवेति । तितुच्छत्वादिति भावः । स्वर्गोऽपि यच्चिन्तने विघ्न इत्यस्य तात्पर्यमाह - यदीति । यत्र निवेशितेत्यादेस्तात्पर्यमाह - द्विपरार्द्धेति । मुक्तिं चेतसीत्यादेस्तात्पर्यमाह - किं तर्हीत्यादि । श्रमलधियामिति हेतुगर्भं विशेषणमित्याह - श्रमलेति । तदुपपादयति- न हीति । धियोऽमलत्वं च विषयकृतमित्याह - इदमेवेति । फलितमाह — ततः श्चेति । भुवनत्रितयादुत्तीर्णा भक्ता निष्कामत्वादित्यर्थः । तेष्वनुग्रहाय गृहीता मूर्तिर्येन स तथा । उत्तमेति । पुण्यकीर्तिचूडामणिमित्यर्थः । त्रिविधेति । देशतः परिच्छेदो मूर्तत्वं, कालतः परिच्छेदो विनाशित्वंवस्तुतः परिच्छेदो भेदः, तद्विरहिणीत्यर्थः ।
I
इह दातृदानसंप्रदानभावस्योपचारिकत्वाद् न षष्ठीपर्य्यनुयोगः, मुक्तिमपि न कतिपयानां वितीर्य्य विरमति मुरभिदितरदानिवद्, अपि तु येषां मनसि स्थितः तेषां - सर्वेषामेवेति बहुव्रीहौ सिद्धस्य सर्व्वनाम्नो विवक्षा, अपि च अन्येषां दाहृणां यद्यर्थिनो मनसि स्थिताः तर्हि तेभ्योऽर्थं वितरन्ति, अयं पुनरर्थिनामेव मनसि स्थितोमुक्तिं ददाति, अन्यच्चान्ये दातारो वनीयकेभ्यो धनंविभज्य वितरन्तो वियन्तिः अयं पुनरव्ययः प्रतिवनीयकं सर्व्वस्वं वितरन्नपि न व्येति य एवं मनोमात्रेणाप्यभिमुखानां सर्व्वाननर्थानपनयति निरतिशयं चार्थ - मुपनयति तस्मिन्वहिरन्तःकरणद्वयीं वाङ्मनसलक्षणांप्रणिधानानामनर्थैकदेशपरिहारमात्रं किं चित्रं ? नैव चित्रमिति । ततश्च ज्ञानकृतप्रकोशमहापातकपरिहारो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com