________________
श्रीभगवन्नामकौमुदी। ऽपि मनसः क्षतिमेवावहति न पुनः पूर्ति, तत्कथं तत्रापि सङ्कोचेन व्यवस्थाऽऽशङ्कति । एवं च
अवशेनापि यन्नाग्नि कीर्त्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहजस्तैमूंगैरिवे
त्येतदप्यनुसृतं भवति, वर्णितव्यवस्थायांतुप्रकीर्णकविषयत्वे पातकशब्दो बाध्येत, अतिपातकादिविषयत्वे सर्वशब्दः, न च पातकशब्दस्येव सर्वशब्दस्यापि विशेषान्तरे पर्यवसानं, प्रयोगवैफल्यात् पातकशब्देनैव तत्सिद्धः, अस्मत्पक्षे तु पातकशब्देनैव सर्वपातकग्रहणेऽपि न्यायाभासपरिकल्पितव्यवस्थाबाधेन सफल: सर्वशब्दः, तस्मान्नव व्यवस्था ।
ननु ददातियोगे चतुर्थी स्यान्न षष्ठी तत्राह-इहेति । औपचारिकत्वादिति। त्रिविधपरिच्छेदशून्याया मुख्यददात्यर्थयोगाभावान्न चतुर्थीप्रसङ्ग इति भावः। अमला धीर्येषामिति बहुव्रीहावन्तर्गतस्य सर्वनाम्नस्तात्पर्यमाह-क्तिमिति । मुरभिन्मुरारिः । इतरदानिवदिति वैधय॑दृष्टान्तः। पुंसां चेतसि स्थित इत्यस्य तात्पर्यमाह-अपि चेति । अर्थिनामिति संपातायातं यतो निष्कामानामपि मनसि स्थितो. मुक्तिं ददाति। अव्ययपदतात्पर्यमाह-अन्यच्चेति।वनीयका याचकाः। किं चित्रमित्यादेस्तात्पर्यमाह-य एवमिति। सर्वाननानिति । अवि. द्या हंकारादोनित्यर्थः । अपनयति = निवर्तयति । निरतिशयं चार्थः परमानन्दरूपं स्वात्मानम् उपनयति प्रापयति । तस्मिन्परमात्मनि, बहिःकरणं वाग् , अन्तःकरणं मनः, एतद्द्वयीम्, प्रणिदधानानामेकागोकुर्वताम् । कीर्तने हि वाङ्मनसप्रणिधानं, “यन्मनसा ध्यायति तद्वाचा वदती"ति श्रुतेः। अनर्थैकदेशेति । यदधं प्रयाति विलयमित्युक्तमित्यर्थः। परमप्रकृतमपसंहरति-ततश्चेति । परिहारो नाशः। मनसः क्षतिमिति । कीर्तने वाङमनससाध्ये मनोमात्रसाध्यमुक्तिफलापेक्षया फलाधिक्यमुचितं, न तु पापप्रविलयमात्रफलकत्वेन तद्हासइति भावः। अल्पाज्ञानकृतोपपातकादिनिरासहेतुभूतं नामकीर्तनमिति व्यवस्था दुरापास्तेत्याह-तत्कथमिति । वर्णितव्यवस्थाया बाधका.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com