________________
७०
प्रकाशसहिता
न्तरमाह-एवं चेति । महापातकाद्यपपातकान्तपातकव्यतिरिक्तं पापंप्रकीर्णकं, महापातकसममतिपातकम् । आदिपदेनोपपातकम्। ननु प्रकीर्णकविषयत्वेऽपि नामकीर्तनस्य न पातकशब्दो बाध्यते तस्य पापमात्र प्रयोगदर्शनात्तत्राह-न चेति । वैकल्याद्वैयर्थ्यादित्यर्थः । ननु त्वत्पतेऽपि सर्वपदवैयर्थ्यमविशेषेणाशेषपापविषयत्वात्पातकश. ब्दस्य तत्राह-अस्मदिति ।
श्रीभागवते तु शृङ्गग्राहिकयैव महापातकान्यनुक्रम्य सङ्कीत नेनैव तन्निवृत्तिरभिहिता
स्तेनः सुरापो मित्रचक ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरिति ॥
न च तदज्ञानकृतविषयं रहस्यविषयं वेति वक्तव्यं, बुद्धिपूर्वमखिलजगत्प्रख्यातं पातकं कृतवतोऽजामिलस्यापि नामकीर्तनादेव तन्निवृत्तेवर्णनाद्, न च तदप्युपपातकादिविषयमिति वक्तव्यं, तस्मिन्महापातकानामप्यनुक्रान्तत्वाद् ____ यतस्ततोऽप्युपानिन्ये न्यायतोऽन्यायतो धनमित्यादिना।
तत्रैव युक्त्यन्तरमाह-श्रीभागवत इति । न चेति । सर्वेषामिति धृत्या वुद्धिपूर्वकारिणामपि संगृहीतत्वादिति भावः। उपक्रमविरोधश्चेत्याह-बुद्धिपूर्वमिति । अन्यायतो धनमिति सुवर्णस्तेयसंग्रहः ।
श्रीविष्णुधर्मे च बुद्धिपूर्वप्रकाशमहापातकिनः क्षत्रबन्धोरपि नामकीर्तनमात्रात् परमपूतत्वप्रतिपादनाद् नेयं व्यवस्था न्यायविदां हृदयमधिरोहति, तस्मादन्यथा व्यवस्थाप्यते तद्यथा यस्य पुराणेषु मातृवचनेष्विव न कदा चिदिमान्यपथ्यमतथ्यं वाऽभिद्धतिः अपि तु षथ्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com