________________
श्रीभगवन्नामकौमुदी। मेव तथ्यमेवेति दृढतरश्रद्धाऽनुबद्धा, भगवति च भक्तजनमनःसरोजिनीजीवितेश्वरेनमदमरमण्डलमौलिमालाशलाकालिखितनिजविजयवर्णनावर्णश्रेणीसनाथपादपीठे पुरभिदि मुरभिदि वा भक्तिभरगरिमगर्भिणी स्तम्भस्वदरोमोद्गमादिसात्त्विकभावसहचरी चित्तवृत्तिः साऽपि नगतानुगतिकत्वेन;अपितुतदीयमहिममहार्णवावगाहनेन, तस्य पौराणानां श्रवणकीर्तनादीनामन्यतमं गुरुलघुविशेषानादरेण सर्वेषामेव निरशमंहसां परमंप्रक्षालनम् , इतरस्य पुनः प्रतिपदोक्तं स्मार्त्तमिति।
प्रतिपादनादिति । गोविन्देति समुच्चार्य पदं क्षपितकल्मषः । क्षत्रबन्धुर्विनष्टात्मा गोविन्दत्वमुपेयिवानि
त्यादिवाक्यैरिति भावः । मतान्तरमाशङ्कते-तस्मादिति । यस्य पुरुषस्य । पुराणेष्वितिपदस्य श्रद्धापदेन सम्बन्धः। भगवतोत्यस्य चित्तवृत्तिरित्यनेन सम्बन्धः। नमताममराणाम् , मण्डलं लमूहस्तस्य मौलिषु मकुटेषु माणिक्यानि तेषां शलाका लेखन्यस्ताभिलिखिता ये निजस्य भगवतो विजयवर्णनासम्वन्धिनो वर्णास्तेषां श्रेणी तया सनाथं युक्तं पादसम्बन्धि पोठं यस्येति भगवद्विशेषणम् । भक्तभरो भारस्तस्य गरिमा तेनगर्भिणोति चित्तवृत्तेर्विशेषणम् । स्तम्भो नि
ापारता । श्रादिशब्देनानन्दाथग्रहणम् । एते सात्त्विका भावास्तेषां सहचरीत्यर्थः । चित्तवृत्तिर्वर्तत इति शेषः। तदीयेति । तच्छब्देन भगवान् । तस्य पुरुषस्य । गुरुलघुविशेषेति । सर्वपापनिव. तकत्वश्रवणादिति भावः । रहो वेगः । इतरस्येति । अश्रद्धस्याभक्तस्य चेत्यर्थः । प्रतिपदोक्तं तत्र तत्र विस्पष्टोक्तम् ।
तत्र श्रद्धावतोऽधिकारे नारदीयवचनं प्रमाणंयस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावतीति,
श्रीभागवते चयदृच्छया मत्कथाऽऽदौ जातश्रद्धश्च यः पुमान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com