________________
प्रकाशसहिता
न निर्विएणो नातिसक्तोभक्तियोगोऽस्य सिद्धिद इति, तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायत, इति च पुराणेषु श्रद्धावतां भक्तियोगाधिकारं दर्शयति निवर्त्तयति तु कर्माधिकारम् ।
श्रीभगवद्गीतासु अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मन
इति श्रद्धाहीनस्य सर्वत्रानधिकारं दर्शयति । शिवधर्मोत्तरेऽपि
विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकः । लोकानुग्रहकर्ता यः स मृषाऽर्थ कथं वदेदिति
गुणवादनिराकरणेन शिवशासनेषु श्रद्धामुत्पादयन् श्रद्धावतोऽधिकारं दर्शयति । __ अतिरपि कर्मकाण्डे ज्ञानकाण्डे च श्रद्धावत एवाधिकार दर्शयति, तत्र कर्मकाण्डे श्रद्धयाऽग्निःस मिध्यते श्रद्धया हूयते हविरित्यादिका, ज्ञानकाण्डे श्रद्धावित्तोभूत्वाऽऽत्मन्येवात्मानं पश्येदित्यादिका।
तस्मात्सर्वत्र श्रद्धावत एवाधिकारः,
भक्तियोगःश्रवणकीर्तनादिः । शिवात्मकः कल्याणप्रतिपादकः । गुणवाद औपचारिकत्वम् ।
सा च पुरुषभेदेन विषयभेदेषु व्यवतिष्ठते तस्माद् व्यवस्थितोऽधिकार इति।युक्तं चैतद् विधिपुरुषसम्बन्धोवा तद्धतुर्वा व्युत्पत्तिभेदेनाधिकारशब्दार्थ इति न्यायविदां स्थितिः । तत्र श्रेयःसाधनलक्षणस्य विधेःवसाध्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com