________________
श्रीभगवन्नामकौमुदी।
६५
घेऽपिप्रयोगबाहुल्यात्सास्नादिमपिण्डप्रतीतिःप्रथमं जायतेतथेत्यर्थः। तत्रैव = श्रीगोपाल एव, विषयसप्तमी ।
तस्य चानुस्मरणं कीतनमेव न ध्यानं वाक्यशेषे कीर्तनस्यैव प्रशंसनात्
क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो वासुदेवेति मुक्तिबीजमनुत्तममिति, न चान्यविधीयतेऽन्यत्प्रशस्यत इति सङ्गच्छते, अपि च प्रतीचीनमात्मवस्तु न कदा चिदपि स्मरणाङ्गनमवतरति, प्रतीचीनत्वस्यैव व्याघाताद्, अतस्तस्य नाम्ना रूपेण वातदुभयनिरासेन बोपाधिना तद्विषयत्वं वक्तव्यंतत्र नामोपाधिकं स्मरणमिह गृह्यते तच्च कीर्तनमेव, स्मरणशब्देन च कीत्त नमुपादानस्य मानसमपि भगवन्नाम्नोऽनुसन्धानं सर्वाघसंहारि न केवलं वाचिकमिति विवक्षितं, पुराणान्तरेच समानप्रकरणे नानाविधनरकयातनाकन्दकुद्दालस्य कीर्तनस्यैव वर्णितत्वाद्, इहाप्यस्मिन् प्रकरणे सङ्कीर्तनमेवोपादीयते न ध्यान: तस्य च गुरुलघुभेदानादरेण सर्वाघसंहारहेतुत्वेनावधारितत्वान्न महदल्पपापभेदेन व्यवस्थापन गरीयः, अत एव न ज्ञानाज्ञानप्रकाशरहस्यभेदावपि व्यवस्थापकौ, स्वरूपेण वा गरिमलघिमानौ स्यातां निमित्तान्तरेण वा; गरिमलघिमानावेव तौ कस्तत्र विशेषः, गुरुलघुनोश्चांहसोरविशेषेण निवर्तकं भगवत्कीर्तनमित्यभ्यधायि, तत्कथं तद्भेदेन व्यवस्थेति ?
ननु तथाऽपि कथं नामकीर्तनस्य प्रायश्चित्तत्वाभिधानं तबाहतस्य चेति। वाक्यशेषे = उत्तरश्लोके। नाकपृष्ठं स्वर्गः। अनुत्तमं न विद्यत उत्तमंयस्मात्। प्रतीचीनं प्रत्यग्रूपम् । स्मरणेति । स्मृतिविषयीभवती-:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
a, Surat
www.umaragyanbhandar.com