________________
६४
प्रकाशसहिता
उपसंहरति-तस्मादिति । कथं निदिध्यासनस्य पापक्षयहेतुत्वं ज्ञान. करणत्वादित्याशक्य, नेदं ज्ञानकरणं किं तु श्रवणं, तदङ्ग निदिध्यासनं, तस्य च द्वारं पापक्षय इत्याह-तस्य चेति । श्रवणस्याङ्गत्वं निदि. ध्यासनस्य फलोपकार्यङ्गत्वं चास्माभिः सिद्धान्ततत्त्वे प्रपञ्चितम् । असंभावनेति । यथा श्रवणमननयोः प्रमाणप्रमेयासंभावनानिरासोद्वारं तथेत्यर्थः । तत्प्रतिबन्धकेति । तच्छद्वेन साक्षात्कारो निर्दिश्यते । परमप्रकृतमुपसंहरति-कीर्तनस्येति । नेदमिति । पापे गुरूणि गुरुणीत्यादिवचनद्वयं न प्रमाणमित्यर्थः ।
इदमसुन्दरम्, कृष्णशब्दस्य तमालश्यामलत्विषि यशोदास्तनन्धये ब्रह्मणि रूढत्वाद्, रूढियोगमपहरतीति न्यायात्। यौगिकत्वे वा दुर्वारमदनमहाग्रहगृहीततया समुल्लवितसकलसेतूनांगोकुलकामिनीना, मतिविषमरोषावेशविवशविशृङ्खलसकलकरणवृत्तीनां पूतनाप्रभृतीनामरातीना, मत्यन्तपराचीनचेतसां यमुनावनपशुपक्षिसरीसृपाणा,मतिबहलमोहपटलीपिनद्धसर्वेन्द्रियाणांवृन्दावनतरुगुल्मलतावीरुधामपि मुक्तिसुखमनिवारितं वितरतो नित्यनिरस्तनीहारतया निरन्तरखमहिमसमुल्लसदनन्तानन्दस्य गोपालशिरोमणेः सर्वप्रकारोऽपि योगोऽस्यैवेति तस्यैवेह ग्रहणं न निर्गुणस्य ब्रह्मणः प्रयोगप्राचुर्यात् तत्रैव प्रथमतरप्रतीतेरुदयात्,
दूषयति-कृष्णशब्दस्येति । कृषिभूवाचकइत्यादिशास्त्रसिद्धोयोगः कथं त्यज्यत इत्याशय, तेनापि श्रीकृष्ण एवोच्यत इत्याहयौगिकत्वइति । सेतंवो धर्ममर्यादाः। विशृङ्खला उच्छङ्खलाः। करणवृत्तय इन्द्रियवृत्तयः, पराचीनं विषयाभिभुखम् । सरीसृपाःसादयः। पिनद्धानि = आच्छादितानि । वितरतो ददतः । नीहारमशानम् । अनन्तोऽपरिच्छिन्नः। सर्वप्रकार इति । कृषतिविलखतीत्यादिपूर्वग्रन्थोक्तयोगाभिप्रायेण । उभयत्र योगाविशेषे कथं तस्यैव ग्रहणंतत्राहप्रयोगेति। प्राचुर्याद्वाहुल्यात्, यथा गोशब्दस्य दशस्वर्थेषु सढत्वाविशे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com