________________
श्रीभगवन्नामकौमुदी |
तस्मान्निरवद्यस्य सर्वेषामात्मभूतस्य सदानन्दस्यानुस्मरणं पुनः पुनश्चिन्तनं सजातीयप्रत्ययावृत्तिलक्षणं विजातीयप्रत्ययनिरोधलक्षणं वा निदिध्यासनमिहोपादीयते तस्य चात्मसतत्त्वसाक्षात्कार कारणभूतं श्रवणं प्रति फलोपकार्य्यङ्गभूतस्यासम्भावनानिरासवत् तत्प्रतिबन्धकपातकप्रध्वंसोऽपि द्वारकार्य भवत्येव,
६३
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणइति स्मरणात्, कीर्त्तनस्य महापातकादिनिवर्त्तकत्वे नेदं प्रमाणम् ।
नात्र नामकीर्तनस्य मुख्यप्रायश्चित्तत्वमभिधीयत इति शङ्कते - नन्विति | कृष्णानुस्मरणस्य ब्रह्मविद्यात्वं साधयति - तथा हीति । विलिखतेरर्थमाह - विदारयतीति । श्राकर्षतेरर्थमाह- श्रात्मसादिति । ज्ञानमिति छेदः । विलापयतीत्यर्थः । परमात्मा निर्गुणं ब्रह्मेत्यर्थः । अर्थान्तरमाह – सदानन्द इति । निर्वृतिरानन्दः । नन्वेवं सद्रूपत्वेनानन्दरूपत्वेन द्वैतापत्तिस्तत्राह तयोरैक्यमिति । सदानन्दयोरित्यर्थः । ऐक्यस्य धर्मान्तरत्वं वारयति - परं ब्रह्मेति । ननु भूवाचकस्य कथंसद्वाचकत्वमतश्राह - तस्य चेति । अनन्वयादनन्वयप्रसङ्गात् । ननु किमित्यनन्वयः कृषिवाच्यभुवो णवाच्य श्रानन्दो यस्मादिति विग्रहादतश्राह - पृथिवीवर्त्तिनामिति । पृथिव्या नानन्दो जडत्वात्तद्गतजीवलक्षगायां च स एव दोषः । भूवाचकेन तद्वर्त्तिजीवलक्षणा, जीवानामिति षष्ठ्यर्थं लक्षणा चेत्यभिप्रायेण लक्षणाद्वयप्रसङ्गादिति कचित्क चिस्पाठः । दोषान्तरमाह - स्थावरमिति । स्वसमये परिपच्यमानानि फलोन्मुखानि नानापुण्यानि तैरुपसादिता विविधा विषयास्तेषां सन्निधिरव्यवधानं तेन संसृज्यमानं मन एव मुकुरमण्डलमादर्शमण्डलं तदन्तरभिव्यज्यमानतयेत्यर्थः । तत्तदानन्द तयेति । स्रगानन्दश्चन्दनानन्दइत्यादिरूपेणेत्यर्थः । उपधीयमाने = उपाधितः प्रतीयमाने । श्रविषक्षितत्वात्तात्पर्याविषयत्वाद् । विपक्षे दोषमाह - विवक्षितत्वे वेति । श्रमुष्मादादित्यमण्डलादू देवकामा देवानन्दाः, अतश्च सर्वजनानन्द प्रदे परमात्मनि पृथिवीगतजीवानन्द प्रदत्वविवक्षा न युक्तिमतीति भावः ।
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com