Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 27
________________ प्रकाशसहिता आगमो मन्त्रशास्त्रं श्रुत्यादीनामर्थस्य सतत्त्वं तत्त्वं तत्र संदेहसंदोहः संशयसमूहः स एव लता तस्या लवित्रं लवनसाधनं चरणनख. चन्द्रिकाया अञ्चल एकदेशो यस्येति, अनेनानायासतः सकलसंशय. निवर्तनसामर्थ्य गुरोः सूचितं तस्यैव पूर्व गुर्वभेदेनोक्तस्य प्रसृमरंप्रसरणशीलं परमकारुण्यं सैव सुधा तस्या अर्णवस्य, परमकारुणिकत्वमेवाह-निरङ्कशेति । निरवधिकशक्तियुक्त नानोऽस्ति यावती शक्तिः पापनिहरणे हरेः । तावत्कर्तुं न शक्नोति पातकं पातकी जनइति वचनाद् द्वादशाब्दादिप्रायश्चित्त क्लिश्येयुर्जना इति परमकारुणिकतया तादृशं नाम निर्मितं भगवतेति भावः । स्वचेतस इति । स्वशब्देनौद्धत्यपरिहारः, परीक्षकाणां चेतःसमाधानं प्रयोजनमित्युक्त प्रौद्ध त्यमिव भायाद्, वस्तुतस्तु तदेव प्रयोजनं, विचाराङ्गपूर्वपक्षरचनाप्रतिजानीते-तत्रेति। भगवन्नाम्नि विषय इत्यर्थः । अयं वक्ष्यमाणः केषांचिदतिसाहसिकानामावेशोऽनूद्यत इति संबन्धः, परमपुरुषार्थप्रच्युतत्वानरकपातोन्मुखत्वाच्चातिसाहसिकत्वमनूद्यमानोऽपि महापातकहेतुः किमुत कृतः अर्थवादं हरेर्नानि संभावयति यो नरः। स पापिष्ठो मनुष्याणां निरये पतति स्फुटमित्यादिवचनात् , तादृशोऽप्यनूद्यते निराकरणार्थम् । ननु तथाऽपि महापातकं स्यानेत्याशयेनाह-भगवदिति । निराकरणार्थानुवादस्य भगवन्नाममाहात्म्यमनने पर्यवसन्नत्त्वात्तस्य च भगवदुपासनासमानत्वात्पापक्षयहेतुरेवायमनुवादो न पापहेतुरिति भावः। मननस्येति । युक्तिनिरूपणात्मकग्रन्थकरणस्येत्यर्थः । उपासनाभजनं राजानमुपास्तइत्यादौ तथा दर्शनात्, तत्समानफलत्वं चापातत उक्तं मननस्य, तथा हि भजनं श्रवणकीर्तनादिरूपं नवविधं, कीर्तनं च विविधं नामकीर्तनंगुणकीतनं च, तत्र यथा भगवञ्चरणारबिन्दस्य माहात्म्यनिरूपणं लावण्यनिरूपणं वा भगवद्गुणकीर्तनमेव, एवं भगवन्नाममाहात्म्यनिरूपणंविशेषतो युक्तिभिः क्रियमाणं भगवद्गुणकीर्तनमेव । नन्वेवमेतरय ग्रन्थस्य भगवत्स्तुतित्वमापद्यतेति चेद् इष्टमेवैतद् न त्वेतावता तुद्रप्रभुषु त्वमिन्द्रस्त्वं चन्द्र इत्यादिवदसद्गुणारोपो भगवति मन्तव्यो "विष्णोर्नु कं वीर्याणि" इत्यादिश्रुतिभिर्भगवतोऽसंख्यगुणवत्त्वावधारणाद्, यद्वा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160