Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशसहिता
संस्कारस्य संस्कारान्तरायोगादनवस्थाप्रसङ्गाद्, न वाऽन्यः
प्रमाणाभावाद,
૧૪
यदाहुर्वार्तिककारमिश्राः
तस्मात्फलप्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तौ वाऽपि पश्वादेरपूर्व न ततः पृथगि-ति, शक्तिमात्रमिति च यागादिजन्यः संस्कार एवोच्यते, शक्तिमन्तमन्तरेण मुख्यशक्तेरवस्थानायोगाद्, उत्पत्तौ वाऽपि पश्वादेः शक्तिमात्रत्वमित्यपि फलस्य पूर्वावस्था, यथोक्तं निबन्धकृद्भिः "फलस्य बाबुराव - स्थे" ति । सा च यागादिजन्यः संस्कार एव, धम्र्मवदेवाधर्मः, तथा चाधर्म्मवासनाक्षयो नाम न कश्चिद, इदमपेशलम् जात्यन्तरमेव धर्माधम्र्मोन संस्कारजातीयौ. अभियुक्तैर्भेदेनानुक्रान्तत्वात्, तत्र च क्रियाज्ञानयोरेव संस्कार इति तार्किकाः । वयन्तु सर्वेषामेव संस्कारव्यतिरिक्तानां विनश्यतां मोऽस्तीति ब्रूमः विनश्यत्वेनैवानुमातुं शक्यत्वात्,
9
श्रीविष्णुपुराणे चैतदेव स्पष्टीकृतंहिंसाऽहिंसे मृदुकर धर्माधर्म्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचतइति तैर्हिसाऽऽदिभिर्भाविता वासितस्तान्येव प्रतिपद्यन्ते, न चात्र धर्माधर्म्मशब्दाभ्यां विहितप्रतिषिद्धयोः क्रिययोरुपादानं तयोः पृथगेव हिंसाऽऽदिशब्दैरुपात्तत्वात् । यद्यपि मुख्यवृत्त्याऽग्निहोत्र हनन क्रिययोरेव । र्थानर्थहेतुत्वेन धर्माधर्म शब्दवाच्यत्वं तथाऽपि यदद्वारेण तयोरर्थानर्थ हैतुत्वं तदेवापूर्व प्रायेण धर्माधर्म्मशब्दाभ्यां शास्त्रेषु व्यवहियते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160