Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 72
________________ श्रीभगवनामकौमुदी। ५३ कृष्णार्पितप्राण इत्यात्मनिवेदनोक्तिः । तत्पुरुषनिषेवयेति भगवजनसे. वोक्तिः भगवद्भक्तिप्रस्तावे किमर्थ भगवजनसेवोदाहियते ? तबाहतस्या अपीति। तत्र हेतुमाह-सर्वेति।मद्भक्तजनवात्सल्यं-नवविधायाअपि भक्तरित्यर्थः, पापतयहेतुत्वप्रतिपादनादिन्यनुषङ्गः पूर्वमेवोक्तः । कथमत्र नवविधायाभक्तेः पापक्षयहेतुत्वं प्रतीयते? तबाह-तथा हीति। व्यस्तं पृथक् पदं येषामित्यर्थे, अदःसापेक्षत्वेनेत्यर्थः, जिह्वाऽऽदिसापेक्षत्वेनेत्यर्थः, असामर्थ्यप्रसङ्गादिति । निरपेक्षत्वं हि सामर्थ्य, समर्थश्च पदविधिः, अतः समासो न स्यादित्यर्थः। गोबलीवर्दन्यायेनेति । यथा. गोपदं बलीवदंपदसहोचरितं तदितरपरं तथा विष्णुकृत्यपदं कीर्तनादिसहोचरितं तदितरपरमित्यर्थः। पदार्थमुक्का वाक्यार्थमाह-इतिन . वविधेति एकाङ्गवैकल्येनेति । एकमङ्गविशेषणंतस्य वैकल्यमभावस्तेन। प्रतिकूलमुदाहरणम् प्रत्युदाहरणं, यथाऽरुणयैकहायन्या क्रीणातीत्यु. वाहते शुक्लयैकहायन्याऽप्यनेकहायन्याऽरुणयाऽपिन क्रीणातीति गम्य. ते; एवं नवविधभक्तिहीनानामानयनप्रतिपादनेनैकभक्तिमतामनानयनं. प्रतीयते । एवं भक्तानामनानयनस्यार्थिकत्वमुक्त्वा संप्रति तस्यैव विधेयत्वमाह-तत्रापीति। अनानयनस्यार्थिकत्वेऽपीत्यर्थः। वैवस्वतं. यमम् । सङ्गमनम् नेतारम् । फलितमाह-ततश्चेति। उपपत्त्यन्तरमाहश्रवणादीनामिति । पुराणेष्विति भावः । प्रसङ्गेति। एतत् श्रवणादीनाम् पापक्षयहेतुत्वम् प्रसागतमित्यर्थः। यस्य प्रसङ्गागतं तन्निर्दिशतिप्रस्तुतमिति । नामकीर्तनस्य प्रायश्चित्ताङ्गत्वशङ्कानिरासाय प्रायश्चि. त्तानि चीर्णानीत्यादि वाक्यार्थत्वेन प्रस्तुमित्यर्थः। ननु कोऽयमधर्मो नाम यद्वासनानां निवृत्तये न प्रभवन्ति कर्माणि ? किं हननादि कम्मैव, किं वा तजन्यः संस्कारः, किं वाऽन्यः, न तावत् कर्म तस्य स्वयमेव निवृत्तत्वात् तादयेन प्रायश्चित्तविधानानुपपत्त:, अथ संस्कारः न तज्जन्यामन्यां वासनामङ्गीकुर्मः -सामध्यं चात्रैका भावरूपं प्रायं, "संमष्टार्थ समर्थमि"ति महा. भात्ये भगवत्पतञ्जल्युक्तेः, निरूप्यनिरूपकभावापनविषयताप्रयोजकोपस्थितिजनकत्वात्मकं पय्यवस्थति, तथा चात्र यच्छब्दस्य समस्तत्वे तदर्थस्यान्यत्रान्वयोsसंभवी स्याद् वृत्तवाद्, वृत्तस्य विशेषणयोगासंभवादित्यर्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160