Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 74
________________ श्रीभगवनामकौमुदी। ५५ - भक्तरधर्मवासनानिवृत्तिहेतुत्वमाक्षिपति-नन्विति । वार्तिक कारमिश्राः = भट्टाचार्याः। पूर्वार्द्धन यागादेहत्तरावस्थाऽपूर्वमुत्तराईन पभ्वादिफलस्य पूर्वावस्थाऽपूर्वमुच्यते। तत इति । शक्तरित्यर्थः । ननु शक्तिमात्रकमित्यन्यपक्ष एव दृश्यते तत्राह-शक्तिमात्रमिति । मुख्यशक्तिरेव शक्तिशब्दवाच्या, संस्कारस्तु लाक्षणिकः किमर्थं परि. परिगृह्यते तत्राह-शक्तिमन्तमिति । यागमित्यर्थः । उत्तरार्द्धस्य तात्पर्यमाह-उत्पत्ताविति । पूर्वावस्थापदार्थमाह-सा चेति । नन्वेतद्धर्मे सिद्धं किं तावता प्रकृतेऽत पाह-धर्मवदिति । उपसंहरतितथा चेति । ततश्च नासौ भक्तिसाध्य इति भावः । दूषयति-इदमिति । अभियुक्तैरक्षपादप्रभृतिभिः । ननु तथाऽपि कथमधर्मसंस्कारः क्रियामानयोरेव संस्कारजनकत्वात्तत्राह-तत्र चेति । विनश्यत्त्वेनेति । विमतं, संस्कारजनकं, संस्कारभिन्नत्वे सति विनश्यत्वाक्रियाशा. नवदिति । तत्रैव स्मृति प्रमाणयति श्रीविष्णुपुराण इति । श्लोकं व्या. चष्टे-तैरिति । वासिताः संस्कृतास्तान्येवेति हिंसाऽहिंसे मृदुकरे धर्माधर्मावृतावृते इत्यर्थः । ऋतम् सत्यम् । अतश्च न क्रियाज्ञानयोरेव संस्कारजनकत्वं,हिंसाऽऽदीनामपि संस्कारजनकत्वानानात्। जात्यन्तरभूतधर्माधर्मयोरपि संस्कारजनकत्वमेतद्वचनेनैव सिद्धयतीत्याहन चेति । ननु धर्माधर्मशब्दयोहामहिंसाऽऽदिक्रियास्वपि प्रयोगो दृश्यतेऽताह-यद्यपीति । वार्तिककाराणामपि स्वर्गयागयोरन्तराले किश्चिदतीन्द्रियं तयोरेव साध्यसाधनसंबन्धनिर्वाहक वस्तु भतार्थापत्तिप्रमेयमपूर्वन्नाम न परपरिकल्पितं कार्यनियोगापरपर्यायशब्दैकसमधिगम्यं किश्चिदिति मनीषितंन पुनः संस्कार एव । मण्डनमिश्ररप्ययमेवार्थोऽङ्गीकृतः प्रारब्धक्रिययैव जीवन्मुक्तिं समर्थयदिः । अथ वाऽग्रिहोबहननादिक्रियाणां विहितप्रतिषिद्धत्वनिबन्धनः स्वर्गनरकहेतुरेकः संस्कारः श्रुतार्थापत्तिप्रमेयः तासामेवान्योऽपि सजातीयोत्पत्तिहेतुः क्रियानिबन्धनोऽनुमेयः, यथा योगिशैववैष्णवशिवलिङ्गशालिग्रामादिदर्शनस्थ पुरुषार्थ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160