________________
श्रीभगवनामकौमुदी।
५५
- भक्तरधर्मवासनानिवृत्तिहेतुत्वमाक्षिपति-नन्विति । वार्तिक कारमिश्राः = भट्टाचार्याः। पूर्वार्द्धन यागादेहत्तरावस्थाऽपूर्वमुत्तराईन पभ्वादिफलस्य पूर्वावस्थाऽपूर्वमुच्यते। तत इति । शक्तरित्यर्थः । ननु शक्तिमात्रकमित्यन्यपक्ष एव दृश्यते तत्राह-शक्तिमात्रमिति । मुख्यशक्तिरेव शक्तिशब्दवाच्या, संस्कारस्तु लाक्षणिकः किमर्थं परि. परिगृह्यते तत्राह-शक्तिमन्तमिति । यागमित्यर्थः । उत्तरार्द्धस्य तात्पर्यमाह-उत्पत्ताविति । पूर्वावस्थापदार्थमाह-सा चेति । नन्वेतद्धर्मे सिद्धं किं तावता प्रकृतेऽत पाह-धर्मवदिति । उपसंहरतितथा चेति । ततश्च नासौ भक्तिसाध्य इति भावः । दूषयति-इदमिति । अभियुक्तैरक्षपादप्रभृतिभिः । ननु तथाऽपि कथमधर्मसंस्कारः क्रियामानयोरेव संस्कारजनकत्वात्तत्राह-तत्र चेति । विनश्यत्त्वेनेति । विमतं, संस्कारजनकं, संस्कारभिन्नत्वे सति विनश्यत्वाक्रियाशा. नवदिति । तत्रैव स्मृति प्रमाणयति श्रीविष्णुपुराण इति । श्लोकं व्या. चष्टे-तैरिति । वासिताः संस्कृतास्तान्येवेति हिंसाऽहिंसे मृदुकरे धर्माधर्मावृतावृते इत्यर्थः । ऋतम् सत्यम् । अतश्च न क्रियाज्ञानयोरेव संस्कारजनकत्वं,हिंसाऽऽदीनामपि संस्कारजनकत्वानानात्। जात्यन्तरभूतधर्माधर्मयोरपि संस्कारजनकत्वमेतद्वचनेनैव सिद्धयतीत्याहन चेति । ननु धर्माधर्मशब्दयोहामहिंसाऽऽदिक्रियास्वपि प्रयोगो दृश्यतेऽताह-यद्यपीति ।
वार्तिककाराणामपि स्वर्गयागयोरन्तराले किश्चिदतीन्द्रियं तयोरेव साध्यसाधनसंबन्धनिर्वाहक वस्तु भतार्थापत्तिप्रमेयमपूर्वन्नाम न परपरिकल्पितं कार्यनियोगापरपर्यायशब्दैकसमधिगम्यं किश्चिदिति मनीषितंन पुनः संस्कार एव । मण्डनमिश्ररप्ययमेवार्थोऽङ्गीकृतः प्रारब्धक्रिययैव जीवन्मुक्तिं समर्थयदिः । अथ वाऽग्रिहोबहननादिक्रियाणां विहितप्रतिषिद्धत्वनिबन्धनः स्वर्गनरकहेतुरेकः संस्कारः श्रुतार्थापत्तिप्रमेयः तासामेवान्योऽपि सजातीयोत्पत्तिहेतुः क्रियानिबन्धनोऽनुमेयः, यथा योगिशैववैष्णवशिवलिङ्गशालिग्रामादिदर्शनस्थ पुरुषार्थ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com