________________
प्रकाशसहिता
संस्कारस्य संस्कारान्तरायोगादनवस्थाप्रसङ्गाद्, न वाऽन्यः
प्रमाणाभावाद,
૧૪
यदाहुर्वार्तिककारमिश्राः
तस्मात्फलप्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तौ वाऽपि पश्वादेरपूर्व न ततः पृथगि-ति, शक्तिमात्रमिति च यागादिजन्यः संस्कार एवोच्यते, शक्तिमन्तमन्तरेण मुख्यशक्तेरवस्थानायोगाद्, उत्पत्तौ वाऽपि पश्वादेः शक्तिमात्रत्वमित्यपि फलस्य पूर्वावस्था, यथोक्तं निबन्धकृद्भिः "फलस्य बाबुराव - स्थे" ति । सा च यागादिजन्यः संस्कार एव, धम्र्मवदेवाधर्मः, तथा चाधर्म्मवासनाक्षयो नाम न कश्चिद, इदमपेशलम् जात्यन्तरमेव धर्माधम्र्मोन संस्कारजातीयौ. अभियुक्तैर्भेदेनानुक्रान्तत्वात्, तत्र च क्रियाज्ञानयोरेव संस्कार इति तार्किकाः । वयन्तु सर्वेषामेव संस्कारव्यतिरिक्तानां विनश्यतां मोऽस्तीति ब्रूमः विनश्यत्वेनैवानुमातुं शक्यत्वात्,
9
श्रीविष्णुपुराणे चैतदेव स्पष्टीकृतंहिंसाऽहिंसे मृदुकर धर्माधर्म्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचतइति तैर्हिसाऽऽदिभिर्भाविता वासितस्तान्येव प्रतिपद्यन्ते, न चात्र धर्माधर्म्मशब्दाभ्यां विहितप्रतिषिद्धयोः क्रिययोरुपादानं तयोः पृथगेव हिंसाऽऽदिशब्दैरुपात्तत्वात् । यद्यपि मुख्यवृत्त्याऽग्निहोत्र हनन क्रिययोरेव । र्थानर्थहेतुत्वेन धर्माधर्म शब्दवाच्यत्वं तथाऽपि यदद्वारेण तयोरर्थानर्थ हैतुत्वं तदेवापूर्व प्रायेण धर्माधर्म्मशब्दाभ्यां शास्त्रेषु व्यवहियते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com