________________
प्रकाशसहिता हेतुरतिशयः शास्त्रसमधिगम्यः कश्चिदस्ति, पाषण्डिचा. ण्डालादिदर्शनस्य पुनरनर्थहेतुः, तयोरेवानुभवनिमित्तः स्मृतिहेतुरन्योऽपि । अस्मिंश्च विभागे ।
नैकान्तिकं तद्धि कृतेऽपि निष्कृत मनः पुनर्धावति चेदसत्पथे। तत्कर्मनिहारमभीप्सतो हरे
गुणानुवादः खलु सत्त्वभावनइत्येवंजातीयकं वचनजातं प्रमाणं, तथा हि न तावत्सजातीयोत्पादकः संस्कारो नास्त्येवेति वक्तं शक्यते
यः सकृत्पातकं कुर्यात् कुर्यादेनस्ततोऽपरमित्यादि
श्रुतेः,
तेषां ये यानि कर्माणि प्राक् मृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनरि
स्यादिस्मृतेश्च,खगनरकसृष्टाविव पुण्यपापसृष्टावप्यविषमस्य कृपालोः परमेश्वरस्य प्राचीनपुण्यपापसापेक्षत्वाच परमसिद्धान्तेऽप्यनपाकृत्यैव सापेक्षत्वं मृष्टेर्मायामयत्वेन वैषम्यदोषसमाधानाच।।
कथं तर्हि वार्तिककारैः संस्काररूपत्वमुक्तं धर्मस्य तत्राहवार्तिकेति । वार्तिककाराणामपीति । मनीषितमित्यन्वयः। वार्तिकस्थं शक्तिपदं व्याचष्टे-किंचिदतीन्द्रियमिति । क्षणभङ्गुरस्य यागादेः कालान्तरभाविफलजनकत्वानुपपत्तिः श्रुतार्थापत्तिः । परेति । परै. परिकल्पितं स्वीकृतमित्यर्थः। शद्वो लिङादिः। न पुनः संस्कार. एव, अपूर्वमित्यनुषङ्गः शास्त्रकाराणां प्रायेण जात्यन्तरपत्र धर्माधर्मशसप्रयोगादिति भावः । ननु मण्डनमिश्रादिभिर्वेदान्तविद्भिः संस्कारमादाय जीवन्मुक्तिसमर्थनं क्रियते, सर्वसंस्कारो धर्माधर्मशब्दवाच्य. पव, अन्यथा तस्य सुखदुःखभोगानुपपत्तेस्तत्राह-मण्डनेति । अयमेव जोत्यन्तरमती धर्माधर्मा इत्ययमेवेत्यर्थः । संस्कारशब्देन चाहानले.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com