________________
श्रीभगवन्नामकौमुदी। .
शोक्तिरिति भावः । प्रारब्धक्रिययेति । धर्माधर्मरूपेण प्रारब्धेनेत्यर्थः । प्रकारान्तरमाह-अथवेति।श्रुतार्थापत्तित्तिरिति।क्षणभङ्गुराया:क्रिया याःकालान्तरभाविफलसाधनत्वानुपपत्तिगम्य इत्यर्थः । अनुमेय इति । विमता यागादिक्रिया सजातीयोत्पादकसंस्कारहेतुः क्रियात्वाद्वेष्टनादि. कियावदिति । एकस्याः क्रियाया विविध संस्काररूपातिशयजनकत्वमुक्तं तत्र दृष्टान्तमाह-यथेति।योगिनश्च शैवाश्च वैग्णवाश्च शिवलिङ्गं च शालग्रामादश्च तेषां दर्शनस्येत्यर्थः। पुरुपार्थधर्महेतुरतिशयो धर्मा. ख्यः । चण्डालादोत्यादिशब्देन चैत्यादि । अनर्थहेतुः पापाख्यः । तयारेवेति । योग्यादिपाषण्डादिदर्शनयोरित्यर्थः । अतः परमेश्वरभनेनिषिद्धक्रियाजन्यस्य नरकहेतोः संस्कारस्य निवर्तकत्वमित्युपसं. हारो द्रष्टव्यः । तत्रैव प्रमाणन्तरमाह-अस्मिश्चेति । तद्धि निष्कृतंनैकान्तिकं न सर्वात्मना पापनिवर्तकं, तत्र हेतुः कृतेऽपि निष्कृतेऽसत्पथे मनः पुनर्धावति, चेच्छब्दो यत इत्यस्यार्थे, तत्तस्मात्कर्मणो निर्हारः, आत्यन्तिको नाशस्तमभीप्सत इच्छतः पुंसो हरेर्गुणानुवाद ऐका. न्तिक इत्यनुषङ्गः। यतः सत्त्वभावनः सत्त्वशोधक इति श्लोकार्थः । सजातीयोत्पादकसंस्कारंप्रमाणतःसाधयति-तथा हीति । तेषांसृज्यमानानां मध्ये सृष्ट्यां जन्मनि ये सृज्यमानाः तान्येव कर्माणि प्रतिपद्यन्ते संस्कारवशादिति भावः। तत्रैव युक्तिमाह-स्वर्गेति । ईश्वरोहि कं चित्पुण्ये प्रवर्त्तयति कं चित्पातके तत्र पूर्वसंस्कारमपेक्षते, अन्यथा वैषम्यमेव स्याद्, न च तत्संभवति परमकृपालुत्वादितिभावः। परमसिद्धान्त इति । 'वेदान्तिसिद्धान्त इत्यर्थः । सृष्टर्मायामयत्वेऽपीश्वरस्य वैषम्यं प्रसज्यते प्रतिपुरुष सुखदुःखवैचित्र्यजननात्तच वैषम्यं प्राचीनसंस्कारादिसापेक्षत्वमवलम्ब्यैव समाहितमिति भावः ।
यदि परं खर्गनरकहेतुरेव सजातीयोत्पादकोऽपीति वक्तव्यं तथा च सति
___१-अयमभिप्रायः-सृज्यमानशरीरिकर्मसापेक्षतया भगवतो न वैषग्यादिदोषः, एतदेव “वैषम्यनैपुण्ये न सापेक्षत्वात्तथा हि दर्शयति" ॥२॥३४॥इत्युतरमीमांसासूत्रेण सिद्धान्तितम्, "पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने" ति भगवती श्रुतिः, ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमि" ति भगवद्वाक्यंचैनमर्थमुपोद्वलयत।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com