________________
પૂર
प्रकाशसहिता
विद्यातपः प्राणनिरोधमैत्री - तीर्थाभिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्तइत्यादिना वेदाभ्यासजपोपासनादिखाध्यायैः शुद्धरनान्यन्तिकत्वाभिधानं नावकल्पेत; निरंशस्य संस्कारस्य सान्वयविनाशायोगात्, तस्मात्स्वर्गनरकहेतुः सजातीयोंत्पत्तिहेतुश्चेति संस्कारद्वयं कर्मणामवश्यमभ्युपगन्तव्यंततश्च नरकहेतुः संस्कारः प्रायश्चित्तैन्निवर्त्यते न सजातीयोत्पादकः, भक्त्या पुनरुभयविधोऽपीति भक्तरेवात्यन्तिकशुद्धिहेतुत्वं न कर्म्मणामिति, अतश्च प्रायश्चित्तानि चीनीत्येतदप्यनात्यन्तिकतया कर्मात्मकानि प्रायश्चितानि विनिन्द्य प्रकरणिनीमत्यन्तपावनीं भगवद्भक्तिमेव प्रशंसति । यत्पुनः सर्व्वकर्मसाद्गुण्यार्थत्वमिति, तदविरुद्धं दध्यादिवदुभयार्थत्वोपपत्तेः, यथा दक्षा जुहोति दनेन्द्रियकामस्य जुहोतीत्यादिशास्त्रात् क्रत्वर्थत्वंपुरुषार्थत्वं च दध्यादिखरूपस्य; तथेहापि, “वासुदेवे मनोयस्ये" ति तु गुणफलाधिकारः, फलश्रवणाद् । न च पर्णमयीत्वादिवत् फलश्रुतेरर्थवादत्वं, स्मरणस्य भावार्थत्वेन स्वतः फलसाधनतोपपत्तेः पर्णतावैषम्यात्, तस्मादन्याङ्गत्वे प्रमाणाभावात् खातन्त्र्येण च सर्व्वपुराणानां गतिसामान्यात् स्वप्रधानमेव भगवत्कीर्त्तनं कृत्लपापक्षयहेतुरिति स्थितम् ।
श्रीरामेति जनार्द्दनेति जगतां नाथेति नारायणेत्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat